________________ CASSASSAMSOCIAS अस्यैवोपचयमाहउपासना नागवती सर्वेन्योऽपि गरीयसी। महापापक्षयकरी तथा चोक्तं परैरपि // 6 // उपासनेति-नागवती परमात्मसंबन्धिनी / उपासनाराधना सेवेति यावत् / सर्वेच्योऽपि सर्वेऽशेषास्तपःप्रजृतियोगास्तेन्योऽपि / क्रियायास्तु किमुच्यते इत्यपेरर्थः। गरीयसी सुतरां गरिष्ठास्ति सर्वयोगसाध्यस्य साधनात् / तथा महापापक्षयंकरी महान्ति अतिगुरूणि यानि पापानि तेषां दयं विनाशं करोति या सा महापापक्यंकरी अस्ति / तथा च | तेनैव प्रकारेण / परैः सांख्यैरुक्तं प्रोकमित्यर्थः // 6 // यमुक्तं तदाह__ योगिनामपि सर्वेषां ममतेनान्तरात्मना / श्रद्धावान् जजते यो मां स मे युक्ततमो मतः // 6 // योगिनामिति-सर्वेषामपि अशेषाणामपि / योगिनां परब्रह्मोपायसेविनां मध्ये / यः शिष्टः / श्रशावान् मोदानिलापवान् / मतेन मषियं प्राप्तेन / अन्तरात्मना उपयोगात्मना / मामात्मरूपं / जजते सेवते / स प्रोक्तरूपः / मे मम। युक्ततमः संलीनतमः / मतः कथित इत्यर्थः॥ 61 // अथ श्लोकषकैनोपासनामेवाहउपास्ते ज्ञानवान् देवं यो निरञ्जनमव्ययम् / स तु तन्मयतां याति ध्याननि—तकल्मषः // 6 // उपास्त इति-यो मुमुक्षुः। ज्ञानवान् विशुधज्ञानयोगयुक्तः। निरञ्जनं निर्गतमञ्जनं समग्रकर्मलेपो यस्मात्तं / अव्ययं COSMOSASSASSASSARAS