________________ षष्ठः प्रवं. अध्यात्मसारः सटीकः ॥श्श्शा तहि केन प्रेरितः प्रवर्तत इत्याशक्याहतथाजव्यतया जन्तुनोंदितश्च प्रवर्तते / बनन् पुण्यं च पापं च परिणामानुसारतः // 17 // तथेति-चकारोऽवधारणे / तेन जन्तु वःतयाजव्यतया तथा तेन तेन कालजेदेन परिणम्यमाना जव्यता स्वस्य योग्यता तथानव्यता तयैव / नोदितः प्रेरितः सन् / प्रवर्तते प्रवृत्तिमान् नवति / किं कुर्वन् ? परिणामानुसारतः परिणामोऽध्यवसायविशेषस्तस्यानुसारतस्तदनुरूपकारणतः / पुण्यं च शुनं / पापं चाशुलं / बनन् स्वप्रदेशैः संयोजयन् प्रवर्तत इत्यर्थः॥ 11 // उक्तघटनायां दृष्टान्तयति| रोगस्थित्यनुसारेण प्रवृत्ती रोगिणो यथा / जवस्थित्यनुसारेण तथा बन्धेऽपि वर्ण्यते // 17 // रोगेति-यथा येन दृष्टान्तेन / रोगस्थित्यनुसारेण रोगो ज्वरादिव्याधिस्तस्य स्थितिरवस्थानकालपरिमाणं तस्या अनुसारेण स्थितेरनुकूलपरिणामेन / रोगिणः सामयस्य / प्रवृत्तिः प्रवर्त्तनं नवति / यदि चिरस्थायी रोगस्तदा रोगिण आम्रफलजदणेचा नवत्येव, न त्वन्यया / तथा तेनैव प्रकारेण / जवस्थित्यनुसारेण जीवस्य संसारबहुलताद्यनुरूपपरिणामानुसारेण / बन्धेऽपि कर्मसंबन्धनवनेऽपि जीवानां प्रवृत्तिः / वयते प्रोच्यत इत्यर्थः // 17 // शुझनिश्चयतस्त्वात्मा न बको बन्धशंकया। जयपादिकं किं तु रजावहिमतेरिव // 13 // // 22 //