SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ OSTEOSACESSORI शुधेति–तु पुनः। श्रात्मा जीवः / शुचनिश्चयतः सकलविजावरहित आत्मस्वरूपग्राही नयः शुचनिश्चयस्तस्मात् / / बछः कर्माश्लिष्टः / न नैवास्ति / किं तु किं पुनः। बन्धशंकया माहं बचः स्यामिति त्रासेन वितर्केण च / जयकंपादिकं जयं जीतिः, कंपश्च प्रदेशाध्यवसाययोरेजनं, तावादी यस्य, श्रादिपदाचान्त्यादयो ग्राह्याः, तत् बन्धकारणं स्यात् / किमिव ? रजौ दवरके / अहिमतेरिव अयमहिः सर्प इत्येवं मतिर्बुधिय॑स्य तस्येव / तत्तु शुद्ध नास्तीत्यर्थः॥ 173 // अस्यैव समाधानार्थमाहदृढाझानमयी शंकामेनामपनिनीषवः / अध्यात्मशास्त्रमिछन्ति श्रोतुं वैराग्यकांक्षिणः // 17 // दृढेति-एनां पूर्वोक्तां / दृढाझानमयीं दृढं सुतरां गाढं यदज्ञानमविवेकः तत्प्रचुरा तन्मयी तां / शंका घ्रान्ति / अपनिनीषवोऽपनेतुं परिहर्तुमिचन्तीत्यपनिनीषन्ति, अपनिनीषन्तीत्येवंशीला अपनिनीषवः / ईदृशाः सकर्णाः / वैराग्यकांक्षिपो वैराग्याजिलाषिणः / अध्यात्मशास्त्रमध्यात्मप्रतिपादक ग्रन्थं / श्रोतुं सम्यगाकणेयितुं / श्वन्ति सानिलाषा नवन्तीत्यर्थः॥ 17 // श्रुतार्थे सम्यगालोचना कार्येति त्रिनिःश्लोकः शिक्षयतिदिशः प्रदर्शकं शाखाचन्डन्यायेन तत्पुनः। प्रत्यक्षविषयां शंकां न हि हन्ति परोक्षधीः // 15 // दिश इति-नो जव्याः पुनरित्यवधार्यतां / तत्पूर्वोक्तमध्यात्मशास्त्रं / शाखाचन्छन्यायेन शाखाचन्छन्यायो यथा 'जोः पश्याय तर शाखायां चन्छो दृश्यते' अयमेव न्याय उदाहरणं तेन / दिशो खक्ष्यणीयकाष्ठायाः। प्रदशेक ज्ञापकं अ० 30
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy