SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ 1-4- श्राध्यत्म षष्ठः प्रबं. सारः सटीका // 23 // R वर्तते यथा 'योऽयं चेतनावान् पदार्थः स एवात्मेत्येवंरूप' कुत एवं ? हि यस्मात् / परोहधीरसाक्षाद्बुद्धिः शास्त्रज्ञान- मस्ति तपदेष्टा सर्वज्ञ एव साक्षास्तुवेदी न त्वेतत्तस्मात् / प्रत्यक्षविषयां स्पष्टाऽत्मस्वरूपसंवेदने समुद्भूतां वा स्वानुलवप्रत्यक्ष समागतां / शंकां सर्वसंदेहराशिं / नेति नैव / हन्ति निराकरोतीत्यर्थः // 175 // शंखे श्वैत्यानुमानेऽपि दोषात्पीतत्वधीर्यथा / शास्त्रज्ञानेऽपि मिथ्याधीसंस्काराइन्धधीस्तथा॥१७॥ शंख इति-यथा येन प्रकारेण / दोषात्तिमिररोगादिदृष्टिदोषात् / श्वैत्यानुमानेऽपि श्वेतस्य जावः चैत्यं तस्यानु|मानेऽप्यनुज्ञाते सत्यपि / शंखे कंबुविषये। पीतत्वधीः पीतवर्णवत्त्वबुद्धिर्भवति / तथा तेनैव प्रकारेण / शास्त्रज्ञानेऽपि शास्त्रादात्मनोऽबन्धत्वे ज्ञाते सत्यपि / मिथ्यात्वधीसंस्कारात् विपर्ययबुद्धिसंयोगात् आत्मनि / बन्धधीः कर्मणा बयोऽस्तीति मतिर्जवतीत्यर्थः // 176 // |श्रुत्वा मत्वा मुहुः स्मृत्वा साक्षादनुजवन्ति ये / तत्त्वं न बन्धधीस्तेषामात्माबन्धः प्रकाशते // 17 // श्रुत्वेति-ये सुविवेकनाजः / मुहुः पौनःपुन्येन / शास्त्रात् तत्त्वं सन्नेदप्रजेदैजीवादिवस्तुस्वरूपं / श्रुत्वा कर्णाज्यामाकण्ये / मत्वा मनसा सह समालोच्य / स्मृत्वा पूर्वापरसंबन्धं संस्मृत्य / साक्षादनुजवन्ति स्वबुधौ प्रत्यक्षीकुर्वन्ति / तेषां सुविचारविचक्षणानां / बन्धधीः श्रात्मा बछ इति बुद्धिः। नेति न स्यात् / तैस्तु / अबन्धः शुचनिश्चयवृत्त्या बन्धरहित एव / श्रात्मा जीवः / प्रकाशते इति प्रोच्यते चैतन्यसत्तायां जमसत्तायां जातिजेदेन पृथस्थितत्वात्तदलाव इत्यर्थः // 17 // RORSCRECR // 313 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy