SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया / रहितं तु स्थिरं सिकिः परेषामर्थसाधकम् // 6 // सदिति--सत्क्षयोपशमोत्कर्षात् सन् समीचीनो यो मोहनीयकर्मण उदयप्राप्तस्यानुजवनेन दयः, अनुदितस्य चोदयनिरोधनं क्षयोपशमः प्रोच्यते तस्य य उत्कर्षोऽतिशयस्तस्मात् / अतिचारादिचिन्तया अतिचारो व्रतमर्यादोखंघनपरि पामो व्यापारश्च स ादिर्येषां ते, श्रादिपदेनातिक्रमव्यतिक्रमानाचारा ग्राह्याः, तेषां या चिन्ता मनःपरिणतिस्तया / 6 रहितं वर्जितं / स्थिरं स्थिरयोगो नवति / तु पुनः। परेषामात्मव्यतिरिक्तानां / अर्थसाधकं धर्मसिद्धिदायकमनुष्ठान / सिधिः सिघियोगो नवेदित्यर्थः // 7 // ___ अथ चतुर्तिः श्लोकैरेषामेव विशेष दर्शयतिनेदा श्मे विचित्राः स्युः क्षयोपशमजेदतः। श्रमाप्रीत्यादियोगेन नव्यानां मार्गगामिनाम् // / नेदा इति-इमे पूर्वोक्ताः। लेदा इन्चायोगादिप्रकाराः / योपशमजेदतः योपशमः पूर्वोक्तस्वरूपस्तस्य लेदो जीवानां तारतम्येन जवनं ततः। विचित्राः स्युः उत्कर्षापकर्षपरिणामरूपा अनेकविधा जवन्ति / श्रघाप्रीत्यादियोगेन श्रमा आस्तिक्यं, प्रीतिर्देवगुरुधर्मविषये रुचिः, ते आदी येषां तेषां यो योगः प्राप्तिस्तेन / मार्गगामिनां मार्गानुसारिणां / ज-13 व्यानां मोदानिलाषिणां नवन्ति। एतेषां चतुर्णा मध्ये कस्यचिन्नव्यस्य श्रयायोगः, कस्यचित्प्रीतियोगश्त्यादि शेयमित्यर्थःए अथेलादीनामुद्देशानुक्रमेण फलप्रनावमाह-- अनुकंपा च निर्वेदः संवेगः प्रशमस्तथा। एतेषामनुजावाः स्युरिबादीनां यथाक्रमम् // ए॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy