________________ श्रध्यात्म सारः सटीक // 2 // उक्तसदनुष्ठानध्यं योगनेदेष्ववतारयति | तृतीयप्रवं. नेदैजिन्नं नवेदिछाप्रवृत्तिस्थिरसिकिनिः / चतुर्विधमिदं मोक्षयोजनाद्योगसंज्ञितम् // 6 // नेदैरिति-इदं पूर्वोक्तमनुष्ठानं / इछाप्रवृत्तिस्थिरसिद्धिनिःश्वा श्रुतार्थस्य कर्तुमजिलाषा, प्रवृत्तिः श्रुते व्रतादिकेऽर्थे प्रवर्तनं, स्थिरो व्रतादिके निरतिचारता, सिद्धिः परेषां धर्मप्रापिणी शक्तिः, एतेषां धन्धे कृते तैः इलादिनिः। नेदैः / प्रकारैः। जिन्नं नेदप्राप्तं / मोक्ष्योजनात् जीवस्य मोक्षण सह संबन्धकरणात् / योगसंझि योगानिधानं / चतुर्विधं चतुःप्रकारं नवेदित्यर्थः॥ 6 // श्रोद्देशानुक्रमेणोक्तनेदान् श्लोकष्येन विवृणोतिइछा तत्कथा प्रीतियुक्ताऽविपरिणामिनी। प्रवृत्तिः पालनं सम्यक सर्वत्रोपशमान्वितम् // 7 // | इलेति-यस्य पुरुषस्य तत्कथा योगस्वरूपदर्शनवती कथा धर्मोपदेशवार्ता / अविपरिणामिनी न विपरिणामिनी योगधर्मे विमुखकारिणी न भवति किं त्वनिमुखसंपादिनी जवति / प्रीतियुक्ता प्रेमदायिनी स्यात् / तस्य श्छेति श्लायोगो नवति / तथा सर्वत्रोपशमान्वितं सर्वत्र सर्वसत्त्वेषु सर्वकाले सर्वकर्तव्येषु च उपशमेन शान्तिजावेनान्वितं सहितं / सम्यक् यानंगेन गृहीतं तथैव विधिना / पालनं व्रतानिग्रहाणां निर्वहणं / यस्य स्यात्तस्य प्रवृत्तिरितिनामको योगो 4 // 2 // जवति इत्यर्थः॥ 7 //