SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सदनुष्ठाने मोटे च प्रयोजकानि, श्रादिशब्दाधिनयबहुमानादीनि चतुर्विंशत्यङ्गानि ग्राह्याणि, तेषामविपर्यासो नान्यथाचरणं यानवेत् तत् अमृतानुष्ठानलक्षणं झेयमित्यर्थः // 3 // उक्तानुष्ठानानां सदसदिजागं दर्शयतियं हि सदनुष्ठानं त्रयमत्रासदेव च / तत्रापि चरमं श्रेष्ठं मोहोडविषनाशनात् // 7 // | इयमिति-हिरवधारणे / अत्र पञ्चविधे पूर्वोक्तानुष्ठाने / अन्त्यं यं सदनुष्ठानं लवति / त्रयमाद्यं असदेवासुन्दर-2 मेव झेयं / तत्र चान्त्यष्यस्य मध्येऽपि / चरमममृतानुष्ठानं / मोहोगविषनाशनात् मोहोऽज्ञानं मोहनीयकर्म वा स एवो* ग्रं विषमत्युत्कटविषविकारस्तस्य नाशोऽपनयनं तस्माघेतोः / श्रेष्ठं महाप्रधानं जवतीत्यर्थः॥ 4 // सदनुष्ठानलक्षणमाहआदरः करणे प्रीतिरविघ्नः संपदागमः / जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् // 5 // आदर इति-श्रादरो व्रतानिग्रहतपोवैयावृत्त्यादेः स्वीकारः। तथा करणे प्रीतिः विहारावश्यकादीनां क्रियया निष्पाहै दने प्रीतिः प्रेमपरता / तथाऽविघ्नः धर्मे व्याघातानावः। तथा संपदागमो ज्ञानादिलक्ष्मीणामागमो वृद्धिः प्राप्तिरिति यावत् / तथा जिज्ञासा वास्तविकधर्मादीनां ज्ञातुमिना / तथा तज्ज्ञसेवा च तं वस्तुधर्म जानन्तीति तज्ज्ञास्तेषां गीतार्थमुनीनां सेवा नक्तिकरणं / एतत् सदनुष्ठानलहणं श्रेष्ठमोदोपायस्य स्वरूपं नवतीत्यर्थः॥५॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy