________________ तृतीयप्रबं. अध्यात्म- सहज इति-सहजः स्वानाविक श्रात्मनो वास्तविकरूप इति यावत् / शुधः सकलदोषवर्जितः। जावधर्मः स्वस्य सार: ज्ञानादिषु परिणमनपरिणामरूपोपयोगः। हि निश्चयेन / चन्दनगन्धवत् यथा चन्दनस्य गन्धश्चन्दनादनिन्नो जवति, सटीका तघदात्मनोऽनन्यरूपः सहजशुधनावधर्मः एतगर्ने एतत्प्रत्यक्षदर्शितस्वरूप आत्मस्थधर्मः स गर्नेऽन्तर्नितीनो यस्मिंस्तत् // 1 // तदाशयेन मिश्रं / यत् अनुष्ठानं मोक्षोपायस्य सेवनं / तत् अमृतममृतानुष्ठानं संप्रचलते कथयन्तीत्यर्थः // 1 // अथ श्लोकषयेनास्य लक्षणमाहजैनीमाज्ञा पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः / संवेगगर्नमत्यन्तममृतं तहिदो विपुः // 2 // जैनीमिति--जैनी या जिनेश्वरैः प्रणीता सा तां जैनी / आज्ञा सिद्धान्तोक्तपञ्चतिं / पुरस्कृत्य सर्वत्र धर्मकृत्येष्वग्रे 6 कृत्वा श्रागमोक्तानुयायिविधायिता / अत्यन्तमतिशयतोऽनिवार्य / संवेगगर्न मोक्षानिलाषेणान्वितं / चित्तशुधितो मनसः शुधोपयोगतः। यदनुष्ठानं प्रवृत्तं कृतं भवेत् / तदमृतं जवतीति तविदोऽर्हदादयो विरुक्तवन्त इत्यर्थः // 2 // शास्त्रार्थालोचनं सम्यक् प्रणिधानं च कर्मणि / कालाचंगाविपर्यासोऽमृतानुष्ठानलक्षणम् // 3 // शास्त्रेति-यस्य जव्यस्य सम्यक् शुधजावेन / शास्त्रार्थालोचनं शास्त्रे जिनागमे प्रोक्ता येऽर्था जीवादिपदार्थास्तेषामालोचनं नयहेत्वादित उत्पत्तिस्थितिखयघाराचिन्तनं जवेत् / च पुनः कर्मणि क्रियायां। प्रणिधानं एकाग्रमनस्त्वं नवेत्। तथा कालाद्यंगाविपर्यासः / कालोऽङ्गादेरध्ययनस्य क्रियायाश्चावसरः स श्रादिर्येषां तानि यानि अङ्गानि जपाया जीवस्य // rg //