SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ | प्रवृत्तिस्तेषु चित्रा च पत्रादिसदृशी मता / पुष्पं च गुरुयोगादिहेतुसंपत्तिलक्षणम् // 7 // प्रवृत्तिरिति-चित्रा श्रधानासेवनादिप्रकारेणानेकधा / तेषु प्रोक्तानुष्ठानशुद्धिहेतुषु प्रत्येकमष्टविधेषु कालविनयादिरूपेषु ज्ञानदर्शनचारित्राचारेषु / प्रवृत्तिरुद्यमः सा / पत्रादिसदृशी पत्रं पर्ण तदादि यस्य श्रादिपदाच्छाखापतिशाखाद्या ग्राह्याः तेन सदृशी तुझ्या / मता कथिता / तथा गुरुयोगादिहेतुसंपत्तिलक्षणं गुरुगीतार्थाचार्यादिस्तेन यो योगः संयोगः स आदिर्येषां आदिपदाच्छास्त्रश्रवणाध्ययनादयो ग्राह्याः, तेषां या हेतुशुद्धीनां संपत्तिः समृधिस्तैर्युक्त एव कालविनयाधंगानां सेवने समर्थः स्यात् तवणं तद्रूपं पुष्पं कुसुमप्राप्तिः धर्मतरोईयेत्यर्थः॥ ए॥ / जावधर्मस्य संपत्तिर्या च सद्देशनादिना / फलं तदत्र विज्ञेयं नियमान्मोक्षसाधकम् // 7 // नावधर्मस्येति-या च गीतार्थाचार्यादिसंयोगेन / सद्देशनादिना सती निर्दोषा यथावस्थितवस्तुस्वरूपानिधायिनी या देशना धर्मोपदेशः सा श्रादिर्यत्र प्रश्नादिके तेन प्रकारेण / जावधर्मस्य औपशमिकदायिकक्षायोपशमिकानामन्यतमस्य सम्यक्त्वस्य सहजधर्मस्य वा / संपत्तिः समृद्धिः संप्राप्तिर्वा तद्रूपं / नियमादवश्यंतया। यत् मोदसाधकं मोक्षस्य निष्पादक / तदत्र फलं शेयमित्यर्थः // 70 // अथामृतानुष्ठानमाहसहजो लावधर्मो हि शुद्धश्चन्दनगन्धवत् / एतमनमनुष्ठानममृतं संप्रचक्षते // 1 // CASSESAMACROSSESSION
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy