________________ श्रध्यात्म सार: सटीकः // 0 // ROSASSASSARIGA धिस्तु निर्वृतिः॥२॥ चिन्ता सत्यनुष्ठानदेवमानुषसंपदः / क्रमेणाङ्कुरसत्कांमनालपुष्पसमा मताः // 3 // " इति। | तृतीयप्रवं. एतमुक्तक्रमसमन्वितं चरमावर्ते जवतीत्यर्थः॥ 76 // उक्तक्रममेव श्लोकचतुष्टयेन दर्शयतिबीजं चेह जनान् दृष्ट्रा शुकानुष्ठानकारिणः / बहुमानप्रशंसाच्यां चिकीर्षा शुङगोचरा // 7 // बीजमिति-इह जिनशासने तऽत्वनुष्ठानोदयकाले च / शुखानुष्ठानकारिणः शुषं सर्वोक्तविधिपूर्वकमनुष्ठानं मोदोपायसेवनं कुर्वन्ति येते तथा तान् / जनान् नव्यान्। दृष्ट्वा विलोक्य / शुधानुष्ठाने बहुमानप्रशंसान्यां बहुमानमान्तरप्रीतिः प्रशंसा च शुधक्रियायाः स्तुतिः तान्यां / शुगोचरा शुशानुष्ठानकर्तव्यविषया। या चिकीर्षा कर्तुमिच्छा प्रवर्तते सैव बीजं धर्मतरोबीजाधानहेतुर्नवति / इति सत्प्रशंसा // 7 // तस्या एवानुबन्धश्चाकलंकः कीर्त्यतेऽङ्करः / तत्वन्वेषणा चित्रा स्कन्धकल्पा च वर्णिता // song तस्या इति तस्याः पूर्वोक्तशुशानुष्ठानचिकीर्षायाः। एवेत्यव्यवच्छेदेन / अकलंकोऽन्याकांक्षादिदोषैर्वर्जितः / अनुबन्धोऽनंगमनोरथश्रेणिप्रवर्तनं सहचारिता वा / धर्मतरोः अङ्कर उजमावस्था। कीर्त्यते प्रोच्यते / तया चित्रा नानाविधा। तक्षेत्वन्वेषणा तस्या अनुष्ठानशुद्धिनिष्पत्तेर्ये हेतवोऽविकलोत्पत्तिसाधनानि कालविनयादीनि तेषां याऽन्वेषणा तदन्वयिकधर्मानुसन्धाने विचारणा प्रवर्तते सा / स्कन्धकहपा धर्मतरोः कामसदृशी। वर्णिता कथितेति / अत्राङ्करकामावुक्तौ // 7 //