SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ SRIRECTECARRIOR धर्मस्य यौवनकालेन को विशेषो जवतीत्याकांक्षायामाह-- लोगरागाद्यथा यूनो बालक्रीमाऽखिला हिये / धर्मे यूनस्तथा धर्मरागेणासक्रिया हिये // 5 // जोगरागादिति-लो वत्स यथा येन दृष्टान्तेन / यूनः प्राप्ततारुण्यवयसः पुंसः। जोगरागात् लोगे कामविलासे जातरागत्वात् / अखिला समस्तापि / बालक्रीमा बाला लघुवयसः कुमारास्तेषां या क्रीमा धूलिगृहरचनयष्ट्यश्वारोहणपरस्परवरवध्यारोपणादिना रमणप्रकारः सा। हिये त्रपायै नवति ततस्तया न क्रीमति / तथा तेनैव प्रकारेण / धर्मे यूनः सनतिप्रदे धर्मे तरुणस्य प्रवर्धमानधर्मपरिणामेन पुष्टस्य / धर्मरागेण धर्मे संजातरागत्वात् / असत्क्रियाऽसर्वज्ञोक्ताऽविधिकृता च क्रियाऽमोहोपायत्वात् / हिये खजायै जवति स तां न करोतीत्यर्थः॥५॥ एतदेव विशेषयति-- चतुर्थ चरमावर्ते तस्माफर्मानुरागतः / अनुष्ठानं विनिर्दिष्टं बीजादिक्रमसंगतम् // 6 // चतुर्थमिति–तस्मातोः / चतुर्थ तशेतुनामकं / अनुष्ठानं परब्रह्मप्राप्युपायसेवनं / धर्मानुरागतो जीवस्य धर्मप्रियत्वजवनात् / चरमावर्ते एकपुद्गलवरावर्तावशिष्टसंसारकाले विनिर्दिष्टं कथितं / कथंभूतं ? बीजादिक्रमसंगतं बीजं पुनः पुनश्चतु:शरणगमनेन सुकृतानुमोदनेन मुष्कृतगर्हणेन चानुद्भूतस्य सम्यक्त्वस्य आरोपणं तदादि येषु अङ्कुरकांमनालपुष्पफलेषु तेषां यः क्रमः परिपाटी तेन संगतं समन्वितं / यमुक्तं-"विधिनोप्ताद्यथा बीजादङ्करायुदयः क्रमात् / फलसिधिं तथा धर्मबीजादपि विपुर्बुधाः॥१॥ वपनं धर्मवीजस्य सत्प्रशंसादि तजतम् / तच्चिन्ताद्यंकुरादि स्यात् फलसि ASTRA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy