SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ तृतीयप्रबं.' श्रध्यात्मसार सटीका ॥जए॥ अथ तशेतुमाहसदनुष्ठानरागेण तछेतुर्मार्गगामिनाम् / एतच्च चरमावर्तेऽनाजोगादेविना नवेत् // 3 // सदिति--सदनुष्ठानरागेण सत् समीचीनं वीतरागोक्तमनुष्ठानं मोक्षोपायसेवनं तस्मिन् यो रागः प्रीतिस्तेन / तछेतुः स एव मोद एव मोदोद्देश एव हेतुः प्रवृत्तेः कारणं यत्रानुष्ठाने स ततुः / मार्गगामिनां मार्गानुसारिणां जवति / एतच्च एतत्पूर्वोक्तं तछेत्वनुष्ठानं / अनाजोगादेरनाजोगः क्रियास्वनुपयोगः स श्रादिर्यत्र, आदिपदात् विस्मृत्यनादराशंसादयो ग्राह्याः। तस्मादनानोगादेः / विना रहितं / चरमावर्ते चरमोऽन्त्यो यः पुजलपरावर्तस्तस्मिन् एकपुजलपरावर्तपरिमाणशेषसंसारकालेऽवशिष्टे सति / जीवस्येति शेषः। नवेत् संपद्यत इति // 73 // चरमावर्तमेव विशेषयतिधर्मयौवनकालोऽयं नवबालदशाऽपरा / अत्र स्यात् सक्रियारागोऽन्यत्र चासकियादरः // 4 // धर्मेति-अयं पूर्वोक्तलदाणश्चरमपुजलपरावर्तः / धर्मयौवनकालो धर्मस्य तारुण्यवयोरूपः समयो वर्तते / अपराऽस्मानिन्नाऽनेकपुजलपरावर्तशेषतावती। जवबाखदशा प्रवर्धमानमोहमतिकतया संसारस्य कुमारावस्था नवति / अत्रोक्तरूपे चरमावर्ते / सक्रियारागः सती प्रशस्या स्वरूपेण सुन्दराऽहिंसादिमयी सर्वज्ञप्रणीतविधिविशिष्टेति यावत् या क्रिया वन्दनावश्यकव्रतपालनादिका तस्यां रागः प्रीतिः। स्यानवेत् / अन्यत्रानेकपुमलावर्ते / असत्क्रियादरः उक्तक्रियाया | विपरीतरूपायां श्रादरःप्रीतिः स्यानवेत, तस्याः सावद्यादिदोषदूषितत्वाचिन्तनादित्यर्थः॥ 4 // बालदशा प्रवर्धमानमामयी सर्वप्रणीतावायादरः उक्तक्रियाय ॥जए॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy