________________ तृतीयपर्व अध्यात्म सारः सटीक // 3 // अनुकंपेति-एतेषामनन्तरोक्तस्वरूपाणां / श्वादीनां श्वाप्रवृत्तिस्थिरसिघियोगानां / यथाक्रममुक्तक्रममनतिक्रम्य / अनुकंपादयः श्रनुजावाः तेन्य उद्भूताः फखरूपप्रजावाः स्युर्जवन्तीत्यर्थः। अनुकंपा व्यतो दु:खितस्य दु:खप्रतीकारकरणे जावतश्च अप्राप्तधर्मस्य धर्मप्रापणे करुणा / तथा निर्वेदो नवादावौदासिन्यं / तथा संवेगो मोक्षाजिलापो देवगुरुधर्मेष्वास्तिक्यं च / प्रशमः सामर्थ्य सत्यपि कृतापराधेष्ववि मा / एतेऽनुन्नावाः स्युरित्यर्थः // ए॥ अथैतेषामेव सूत्रस्थानावलंबनेन साफल्यमाहकायोत्सर्गादिसूत्राणां श्रकामेधादिनावतः। श्वादियोगे साफल्यं देशसर्वव्रतस्पृशाम् // 1 // कायोत्सर्गेति-कायोत्सर्गादिसूत्राणां कायः शरीरं तद्यापारोऽपि तस्मादजिन्नत्वात् कायःप्रोच्यते तस्य य उत्सर्गस्त्यागः स आदिर्येषां, आदिपदाच्चतुर्विंशतिस्तवादयो ग्राह्याः, तत्प्रतिपादकानि यानि सूत्राणि 'वंदणवत्तियाए त्ति' इत्यादीनि तेषां / श्रधामेधादिलावतः श्रधा जिनवचनोक्तस्य करणेचा आस्तिक्यं च सा च मिथ्यात्वमोहनीयश्योपशमजा. जीवस्य धर्मरुचिपरिणामत्वात् तया इलायोगे साफट्यं ज्ञेयं, तथा मेधा शास्त्रोक्तसूदमार्थग्राहिचित्तधर्मस्तया च सर्वव्रत-12 प्रतिज्ञापालनार्थत्वात् प्रवृत्तियोगे साफड्यं, ते आदी यासां, आदिपदाद्धृतिधारणे ग्राह्ये, तत्र धृतिः चेतसः स्वास्थ्यं, तया चातिचाराद्यनुत्थानहेतुत्वात् स्थिरयोगे साफट्यं / धारणा च पूर्वापरगुणानां निरन्तरस्मृत्युपयोगः, तया च परा-1 र्थसाधनसमर्थत्वात् सिघियोगे साफल्यं नवति, तासां जावः श्रमादिपरिणामस्य प्राप्तिः ततः / देशसर्वव्रतस्पृशां देशविरतिसर्वविरतिवतां श्वादियोगे पूर्वदर्शितक्रमानुसारेण साफव्यं सफलत्वं बोध्यमित्यर्थः॥ ए१॥ // 3 //