________________ एषां परिणामतारतम्येन दोषानावं दर्शयतिगुमखंगादिमाधुर्यन्नेदवत् पुरुषान्तरे / नेदेऽपीछादिनावानां दोषो नार्थान्वयादिह // ए॥ | गुमखंडेति-इहास्मिन् योगविचारे / श्लादिनावानां श्वादयः पूर्वोक्ता ये लावा धर्मपरिणामास्तेषां / पुरुषान्तरे एकस्मात्पुरुषादन्यः पुरुषः प्राणी पुरुषान्तरं तस्मिन् / जेदेऽपि तारतम्येऽपि न्यूनाधिक्येऽपीति यावत् / अर्थान्वयात् श्वादिनावसंबन्धात् / दोषो नेति वादियोगत्वेन कथने दोषो न नवति / किमिव ? गुमखमादिमाधुर्यजेदवत् गुमस्य गुमान्तरेण खंडायाः खंमान्तरेण यन्मधुरस्य नावो माधुर्य तस्य नेदो न्यूनाधिकत्वमपि मधुरं प्रोच्यते, न कटुकं, तघदत्रापि बोध्यमित्यर्थः॥ ए॥ स्वादियोगवर्जितानां सूत्रादिप्रदाने दोषमाहयेषां नेछादिलेशोऽपि तेषां त्वेतत्समर्पणे / स्फुटो महामृषावाद इत्याचार्याः प्रचदते // 3 // येषामिति-येषां केषांचिदपि दूरनव्यादीनां / स्वादिलेशोऽपि श्वादिप्रोक्तरूपस्य योगस्य खेशोऽशः सोऽपि / नेति न दृश्यते, श्रद्धादेरनावात् / तेषां तु दृढमिथ्यात्ववतां / एतत्समर्पणे एतस्य योगप्रतिपादकशास्त्रस्य व्रतादियोगस्य च समर्पणे प्रदाने कृते सति / स्फुटः प्रकटः / महामृषावादः महान् लोकोत्तररूपो पुर्खजबोधित्वहेतुर्मषावादो मिथ्यावादो नवति / इत्येवं / श्राचार्याः श्रीहरिजनादयः। प्रचश्तेऽनिदधते इत्यर्थः॥ ए३ // Torino