________________ तृतीयप्रबं. अध्यात्मसारः मटीका // 4 // ASSASSARIGRASSLAUGAISANOG उक्तदोषं विशदयतिजन्मार्गोत्थापनं बाढमसमञ्जसकारणे / नावनीयमिदं तत्त्वं जानानैर्योगविंशिकाम् // ए॥ जन्मार्गेति-असमञ्जसकारणे असमञ्जसमसंगतमयुक्तियुक्तमिति यावत् तस्य कारणं हेतुस्तस्मिन् कृते सति / बाढमतिशयेन / उन्मार्गोत्थापनं उद् नवंघनेन गमनं मार्गान्मुक्तिपथात् जन्मार्गः कुपथस्तस्योथापनं जागृतकरणं शान्तस्योजावनं कृतं नवति / अतः योगविंशिकां श्रीहरिजप्रसूरिकृतं विंशतिनामकं विंशतिसंख्याकप्रकरणात्मक शास्त्रं तस्मिन् वर्तमाना या योगविंशिका तां / जानानैस्तज्ज्ञानवनिः श्दमुक्तरूपा तत्त्वं परमार्थः। नावनीयं सम्यग्विचारणीयमित्यर्थःए। अयोपदेशपूर्वकमुपसंहरतित्रिधा तत्सदनुष्ठानमादेयं शुरुचेतसा / ज्ञात्वा समयसनावं लोकसंज्ञां विहाय च // एए॥ ॥शति सदनुष्ठानाधिकारः॥ विधेति-शुमचेतसा शुछ रागादिकलंकविरहेण प्रसन्नं चेतश्चित्तवृत्तिर्यस्य स तथा तेन / तत् पूर्वोकं / सदनुष्ठानं प्रशस्तागमोक्तसिछिसाधनं / समयसनावं समयो जिनागमस्तस्य यः सन्नावः परमार्थः तं / ज्ञात्वा बुवा / च पुनः / खोकसंज्ञां विहाय खोकसंज्ञा पूर्वोक्का शास्त्रगुरूक्तिलोकव्यवहारसाराने निरपेक्षता तां विहाय परित्यज्य / त्रिधा कृतकारितानुमतिनिस्त्रिप्रकारं / श्रादेयमादरणीयं इत्यर्थः॥ ए॥ // इति सदनुष्ठानाधिकारः॥ 4 //