________________ ASTRATEGI मनःशुद्धिमूखमेव सदनुष्ठानं नवतीत्यतो मनःशुछिमाहजचितमाचरणं शुनमिलतां प्रथमतो मनसःखत शोधनम् / गदवतामकृते मलशोधने कमुपयोगमुपैतु रसायनम् // ए६॥ नचितमिति-शुनमात्मनः सर्ममंगलं सत्यादिकं वा / इन्वन्त्यजिलषन्तीति तथा तेषामित्रतां / खलु निश्चयेन / प्रथमतः प्रधानवृत्तितः पूर्व वा / मनसश्चित्तवृत्तेः / शोधनं स्थिरत्वसंपादनेनाशुनधिकट्पत्यागेन विमलताविधानं / आचरणं शुजनावनाच्यासादितपायसेवने प्रवर्तनं / उचितं योग्यमस्ति / अत्रार्थे दृष्टान्तमाह-गदवतां गदो रोगोऽस्ति येषां तेषां / मलशोधने मलो जठरान्तर्गतपुरीपजंबालादिरूपस्तस्य यबोधनं विरेचनादिना बहिर्निष्कासनं तस्मिन् / अकृतेऽविहिते सति / रसायनं ताम्रजस्मादिमहौषधं / कमिति किंनामकं / उपयोगं रोगहान्यादिकार्यकारिसाधनत्वं / नपैतु प्राप्नोतु ? न कमपीत्यर्थः / तघन्मनःशोधनेऽकृतेऽनुष्ठानमपि मोदार्थिनां सफलं न नवति इत्यर्थः // ए६॥ आत्मनो रागादिदोपोत्पादने स्वमन एव हेतुतां यातीत्याहपरजने प्रसनं किमु रज्यति द्विषति वा स्वमनो यदि निर्मलम् / विरहिणामरतेर्जगतो रतेरपि च का विकृतिविमले विधौ // ए // परजन इति-हे आत्मन् यदि / स्वमनः स्वकीया चित्तवृत्तिः। निर्मलं रागषमोहजालदोषमलवर्जितं / तदा परजने