________________ तृतीयप्रबं. अध्यात्म- पर श्रात्मव्यतिरिक्तो जनो मित्रजक्तरिपुस्त्रीपुरुषादिरूपस्तस्मिन् / प्रसन्नं सुदृढं यथा तथा / रज्यति गुणे रूपे च मुह्यति सार: सति जतिरागपरे जाते सति / वाऽथवा सुगाढं विपति धर्मषादिनोपसर्गादीन् कुर्वति सति / तदपि योगिनः किमु को सटीक हर्षशोको नवतः किं वा दुःसहं स्यान्न किमपीत्यर्थः / तत्र दृष्टान्तमाह-विरहिणां नर्तृविरहितस्त्रीजनानां स्त्रीविरहित॥ 5 // नपुंसां वा / अरतेः चन्मोदयेन संतापोत्पत्तेः। तथा जगतो विश्वस्य शीतलरश्मिप्रकाशतो रतेरपि प्रमोदोत्पत्तितोऽपि / विमले स्वनावशुधेऽत्रादिमलवर्जिते।विधौ चन्छ। का किनामिका। विकृतिर्विकारपरिणतिरायाति?न कापीत्यर्थः॥७॥ आत्मनः शोकाद्युत्पादने परोऽकारणमेवेत्याहरुचितमाकलयन्ननुपस्थितं स्वमनसैव हि शोचति मानवः। उपनते स्मयमानमुखः पुनर्नवति तत्र परस्य किमुच्यताम् // ए७ // रुचितमिति हे आत्मन् त्वं पश्य / किं ? यत् मानवो मनुष्यः / रुचितं स्वानीष्टं सुखादिहेतुनूतं वस्तु / अनुपहै स्थितं कृतोपायेनाप्यप्राप्तं / श्राकलयन् अा समन्ताधिजावयन् जानान इति यावत् / हि निश्चयेन / एवोऽवधारणे। अन्यत्सर्वं परिहृत्यैकेनैव स्वमनसा निजचेतसा कृत्वा / शोचति शोकयुक्तो नवति / तथा उपनते तत्प्राप्ते सति पुनः। स्मयमानमुखो हर्षायमानवदनो जवति / तत्र शोकहर्षोत्पत्तौ / परस्य स्वमनोव्यतिरिक्तस्यान्यस्य ५५दत्तादेः / किमिति | प्रश्ने / किं कारणत्वमस्ति ? चेदस्तीति शातं, तर्हि उच्यतां कथयतु / नास्त्येवेत्यर्थः॥ ए॥ // 5 //