________________ पञ्चमप्रबं. अध्यात्म सधर्मावश्यकानि च सन् समीचीनो धर्मः क्षमादिपरिणामरूपः आवश्यकानि च सामायिकादीनि / एतानि पूर्वोक्तानि सारः आलंबनानिध्यानसौधारोहणे समाश्रया अवखंबनीयानि जवन्ति,एतान्यालंबनान्याश्रित्य ध्यानशिखरं प्रामोतीत्यर्थः 114 सटीका आरोहति दृढव्यालंबनो विषमं पदम् / तथारोहति सध्यानं सूत्राघोलंबनाश्रितः // 115 // // 16 // आरोहतीति-यथा दृढव्याखंबनो दृढं बलिष्ठं व्यं रज्ज्वादिपदार्थस्तदाखंबनं महार्गतान्निगमनायाधारो यस्य सः। एतादृशः पुमान् / विषममतिऽस्तरं / पदं गर्तकूपादिस्थानं / श्रारोहति तन्मस्तकमधिगति तथा तेनैव प्रकारेण / सूत्राद्यालंबनाश्रितः सूत्रं सूत्रवाचना तत् आदि येषु, श्रादिपदात्पृष्ठादयो ग्राह्याः, तानि च तानि बालंबनानि च तान्याश्रितः सन् / सध्यानं सत्प्रधानफलदायक श्रेष्ठं ध्यानं धर्म्य / श्रारोहति ध्यानप्रासादशिखरस्थितो जवतीत्यर्थः // 115 // थालंबनमेव स्तौति| आलंबनादरोद्भूतप्रत्यूहरययोगतः। ध्यानाट्यारोहणत्रंशो योगिनां नोपजायते // 116 // श्राखंबनेति-श्राखंबनादरोद्भूतप्रत्यूहक्ष्ययोगतः आलंबनमुक्तरूपं तस्मिन् य श्रादरो बहुमान श्रान्तरीयप्रीतिरिति यावत् तेनोद्भूतः समुत्पन्नो यः प्रत्यूहानां ध्यानविघ्नानां क्यो विनाशस्तस्य यो योगो ध्याने विघ्नानावप्राप्तिस्तस्मात् / हयोगिनां ध्यानिनां / ध्यानाद्यारोहणघ्रशो ध्यानमेवाधिः पर्वतस्तस्मिन् यदारोहणं आलंबनजतसोपानाध्वना मस्तके गमनं तस्माद्यो बंशोऽधःपतनं सः। नोपजायते नैवोत्पद्यत इत्यर्थः // 116 // // 16 //