SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ S CORICASACROCRECACT श्रथ क्रमघारमाहमनोरोधादिको ध्यानप्रतिपत्तिक्रमो जिने / शेषेषु तु यथायोगं समाधान प्रकीर्तितम् // 117 // मन इति-जिने केवलिनि / मुक्तिगमनकाले मनोरोधादिकः प्रथमतो बादरमनोयोग, ततस्तमेव सून, ततो बादरवाग्योगं, ततस्तमेव सूक्ष्मं, ततो बादरकाययोगं, ततस्तमेव सूदन रोधयति उक्तक्रमेण मनोवाक्कायव्यापारस्य मूलतोऽजावं करोति तद्पः / ध्यानप्रतिपत्तिक्रमो ध्यानस्य या प्रतिपत्तिः प्रवृत्तिः प्राप्तिर्वा तस्या यः क्रमः परिपाटी स स्यात् / तु पुनः। शेषेषु शेषाः केवलिव्यतिरिक्ता अप्रमत्तादिद्मस्थध्यानिनस्तेषु / यथायोग स्वकीयस्वकीययोग्यतानुरूपं समाधान मनोयोगादिस्थैर्यमेव जवतीति प्रकीर्तितं कथितं, न तु क्रमशो रोधनमित्यर्थः // 117 // अथ पड्रिंशत्या श्लोकातव्यधारमाह- . थाज्ञापायविपाकानां संस्थानस्य च चिन्तनात् / धर्मध्यानोपयुक्तानां ध्यातव्यं स्याच्चतुर्विधम् // 11 // आज्ञेति-धर्मध्यानोपयुक्तानां धर्ममयं यद्ध्यानं तस्मिन् ये उपयुक्ता विरचितोपयोगास्तेषां / श्राज्ञापायविपाकानां पत्र विचयपदस्याध्याहारः कार्यः तेन श्राझाविचयं यस्या नंगे संसारपातादिरूपं महन्नयं वर्तते नृपादेशलंगवत् साझा जिनागमरूपा वाणी तस्या यो विशिष्टो विविधो वा चयो निर्णयकरणरूपोपचयो यत्र तदाझाविचयं प्रथम पाया ज्ञानादिविनाशहेतुजूता रागादयस्तेषां कष्टहेतुत्वेन निर्धारणं अपायविचयं द्वितीयं / विपाकः कर्मणामुदयस्तस्य यो विचयो गत्यादिरूपेणावश्यपुष्टफलदायित्वेन निर्धारणं विपाकविषयं तेषां / च पुनः / संस्थानस्य खोकाकारस्य / चिन्तनात् तस्मिन्ननादिप-13
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy