SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ %ANC पश्चमप्रचं *ISRAC अध्यात्म-1 रिघ्रमणनिर्धारणात् संस्थानविचयं चतुर्थ / इति ध्यातव्यं ध्येयवस्तु / चतुर्विधं पूर्वोक्त चतुःप्रकारं स्यान्नवेदित्यर्थः॥११॥ सारः तत्र तावदाज्ञाविचयमाहसटीका नयनंगप्रमाणाढ्यां हेतूदाहरणान्विताम् / आज्ञा ध्यायेजिनेन्डाणामप्रामाण्याकलंकिताम्॥११॥ // 16 // | नयनंगेति-तत्र तावद्ध्यातुर्वक्ष्यमाणस्वरूपेण जिनाज्ञा ध्यातव्या-हे प्राणिन् यथेयं जिनाज्ञा / नयनंगप्रमाणान्यां नया नैगमादयः, नंगा अर्थविकल्पाः स्यादस्त्यादयः सप्त नंग्यः, प्रमाणं याथार्थ्येन सर्वज्ञेयराशौ व्यापनं तेनैव-परैः खंडयितुमशक्यं, तैराढ्या पूर्णा व्याप्ता तां ध्यायेत्, यथाऽहो सकलदोषवर्जिता यश्रेयं जिनाज्ञा वर्ततेऽतो नेयमसर्वज्ञप्रणीता, तथा नास्ति हरिहरादीनां केषामपि विश्वेऽतस्तामेव सुलक्षणां जज इत्येवं सर्वपदेषु संबन्धयोजना ज्ञेया / तथा हेतूदाहरणान्वितां हेतवो जीवानादितादिज्ञापका उदाहरणानि च संसारासारतादिदर्शकदृष्टान्तास्तैरन्वयव्यतिरेकरूपैरन्विता युक्ता तां / तथाऽप्रामाण्याकलंकितां अप्रमाणं प्रमाणाजावोऽयथार्थानुनवो घ्रान्तिकानं वेति यावत् तन्नावोsप्रामाण्यं तेन याऽकलंकिता तद् दोषरहिता तां जिनेन्डाणां जिनेश्वराणां / आज्ञां हादशांगीरूपां वाणीं / ध्यायेत् अहो नयनिपुणाऽकलंका जिनवाणीत्येवमेकाग्रमनसा चिन्तयेदित्याहाविचयमित्यर्थः॥ 11 // हितीयनेदमाह| रागद्वेषकषायादिपीमितानां जनुष्मताम् / ऐहिकामुष्मिकांस्तांस्तान्नानापायान् विचिन्तयेत् // 12 // रागषेति-रागषकषायादिपीमितानां रागो रञ्जनाजिलाषादिरूपा प्रेमक्रिया, षोऽप्रीत्यरुच्यादिपरिणामजा वेष CI********* E ROLORSCIENCE // 16 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy