________________ क्रिया, कषायाः क्रोधानिमानकापव्यतृष्णानिनिवेशजा क्रिया, ते आदयो येषां, आदिपदादिषयाज्ञानादयो ग्राह्याः, तैः पीमिता मर्दितानिमानास्तेषां / जनुष्मतां जनुर्जन्मास्ति येषां तेषां प्राणिनां / ऐहिकामुष्मिकान् ऐहिका इहवर्तमाननवसंबन्धिनः, आमुष्मिकाच नवान्तरसंबन्धिनः, तान् उन्नयलोकसंबन्धिनः / तांस्तान अपारत्वेन वक्तुमशक्यान् / नानापायान् नाना शारीरिकमानसिकछेदनानेदनोपमानपुर्वनाजीविकाऽर्गत्यादिनेदेन विविधा येऽपायाः कष्टानि तान् / विचिन्तयेत् अहो रागेण कृतःप्राणिनां कोहगलयानककष्टनरो नवति इत्येवं करुणालययुक्तो लवेदित्यर्थः // 10 // श्रथ तृतीयजेदमाहध्यायेत्कर्मविपाकं च तं तं योगानुजावजम् / प्रकृत्यादिचतुर्नेदं शुजाशुनविज्ञागतः // 11 // / ध्यायेदिति-यं यं कर्मविपाक कर्मफलोदयं नरकादिषु प्रसिघतया जीवा वेदयन्ति / तं तं योगानुलावजं योगा मनो-18 वाक्कायव्यापारास्तेषां योऽनुनावः सामर्थ्य तस्माजातं समुद्भूतं / प्रकृत्यादिचतुर्नेदं प्रकृतिरिति पदैकदेशे पदसमुदायोपचारात् प्रकृतिवन्धः कर्मणां ज्ञानावरणादिस्वजावः स आदिर्येषां, आदिपदात् स्थितिवन्धरसबन्धप्रदेशबन्धाः, बोध्याः, तेन चतुर्विधं चतुःप्रकारं / शुजाशुजविजागतः शुनं पुण्यप्रकृतिरूपं विचत्वारिंशधिं, अशुनं च पापप्रकृतिरूपं व्यशीतिजेदजिन्नं, तद्रूपो यो विजागः पृथक्पृथक्स्वरूपयुक्तः ततः / कर्मविपाकं कर्मणां फलोदयं ध्यायेत् तत्तत्कर्मोदयवशवतिनो जन्तून् चिन्तयन् वैराग्यलयं गदित्यर्थः // 11 //