SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः सटीका च यत् हिंसाऽहिंसाऽसंलवाद्युक्तं तत्तेषां तेषु चैकान्तनित्यत्वेन सर्वथाऽनित्यत्वेन वा आत्मादिवस्तुनः प्रतिपन्नत्वात्पतिपादकत्वाचाहिंसाद्याशयस्यानुनव एव / कुतः? यतः सर्वथाऽविनष्टत्वप्रतिपत्त्या हननादि कुर्वतः करुणाशयो न भवति / | यथार्जुनस्योक्तं नैते म्रियन्ते किं तु जीर्णशरीरं परिहृत्य नवीनं प्राप्नुवन्तीति / तथा सर्वश्राऽनित्यत्वे तु जीवालावधीरेव कुतः कस्मिन् करुणादयो जवेयुरित्यर्थः॥ 50 // ॥इति सम्यक्त्वाधिकारः॥ // 10 // SEARSHSHORSESAMACHA सम्यक्त्वशुद्धिर्मिथ्यात्वपरिहारानवति। तच्चाज्ञातस्वरूपं परिहर्तुं न शक्यतेऽतोऽत्र वितीयाधिकारे मिथ्यात्वपरिझानमुच्यतेमिथ्यात्वत्यागतः शुलं सम्यक्त्वं जायतेऽङ्गिनाम् / अतस्तत्परिहाराय यतितव्यं महात्मना // 5 // मिथ्यात्वेति-मिथ्यात्वत्यागतो मिथ्यात्वं जिनोपदेशतो वैपरीत्येन वस्तुनः श्रयानं तत्परिज्ञानं च तस्य त्यागः परिहरणं तस्मात् / अङ्गिनां प्राणिनां / सम्यक्त्वं सम्यग्दृष्टिता / शुद्धं निर्मलं / जायते नवति / अतोऽस्मात्कारणात् / महात्मना सत्पुरुषेण / तस्य मिथ्यात्वस्य परिहाराय समूलपरिवर्जनाय / यतितव्यमुद्यमपरेण नाव्यमित्यर्थः॥ एए॥ तचात्मस्वरूपविषये विप्रतिपत्तिपरिहारतो जवति / ताश्च षड्विधाः प्रदर्श्यन्तेनास्ति नित्यो न कर्ता च न जोक्तात्मा न निर्वृतः / तउपायश्च नेत्याहुर्मिथ्यात्वस्य पदानि षट् // 6 // नास्तीति-नास्ति पञ्चजूतव्यतिरिक्तो नवान्तरानुयायी कश्चिदात्मा न विद्यते / तथा नित्योऽनुत्पन्नाविनष्टस्थिरैक // 10 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy