SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ रूपोऽस्त्यात्मा शतथा न कर्ता च श्रात्मा न किंचित् करोति निःक्रियत्वात् 3 / तथा न लोक्ता अकर्तृत्वादात्मा जोक्का |न जवति / / तथा न निवृतः बन्धानावान्मुक्तो न जवति / तथा तमुपायश्च न तस्य मोक्षस्योपायः साधनं न विद्यते, अनादिसंबन्धत्वाजीवकर्मणो वियोगानावात 6 / इत्येवं / षट पदानिमिथ्यात्वस्य लाहुरुक्तवन्तो जिनेश्वरा इत्यर्थः॥६॥ कस्मादेषां मिथ्यात्वतेत्याशंकापनोदायाह व्यवहारविलंघनम् / अयमेव च मिथ्यात्वध्वंसी समुपदेशतः॥६१॥ एतैरिति-यस्मादयमाणकारणात् / एतैर्नास्त्यात्मेत्यादिपदैः कृत्वा / शुचव्यवहार विलंघनं शुधः सर्वजनसंमतो न्याययुक्तियुक्तो व्यवहारो मोदादिसमग्रसुखसंपादको दानशीलाद्यात्मको लोकोत्तरः, उत्पादव्ययध्रौव्यरूपो वास्तविकः, कृषिवाणिज्यादिलौकिकप्रवर्तनरूपश्च तस्य त्रिविधस्यापि सर्वस्य विलंघनं विशेषेणातिक्रमणं विलोपनमिति यावत् / नवेत् | स्यात् / अनिष्टं चैतत्सर्वेषां / तथाऽयमेव शुद्धव्यवहार एव / समुपदेशतो यथार्थसद्भूतलावानामुपदेशः कथनं सद्देशनाया व्यवहारमयत्वात्तस्या अपि प्रोक्तरूपेष्वात्मविरोधिषु व्यवहारविलोपिषु षट्स्वप्यसंजवात् तस्मात् / मिथ्यात्वध्वंसी मिथ्यात्वस्यासद्देशनादिरूपस्य ध्वंसी विनाशनशीलो वर्तते / तस्मादेतानि मिथ्यात्वमयानीत्यर्थः॥६॥ अस्यैवोपचयमाहनास्तित्वादिग्रहे नैवोपदेशो नोपदेशकः / ततः कस्योपकारः स्यात्संदेहादिव्युदासतः // 6 // नास्तित्वेति-नास्तित्वादिग्रहे नास्ति न विद्यते इत्येवंरूपो यो वाग्व्यापारस्तनावस्तत्त्वं तदादि यस्मिन् , श्रादिपदाद
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy