SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्मसारः सटीका // 11 // नित्यत्वादयो ग्राह्याः, तस्य ग्रहो निबन्धस्तस्मिन् सति / एव निश्चयेन / उपदेशः परेषां प्रवृत्तिनिवृत्तिनिबन्धनं हिताहि| तकथनं / नैव नोत्पद्येत आत्माजावादिनोपदेशानावः / तथा उपदेशकः देशनाकारकोऽपि नोत्पद्येत, उक्तहेतुत्वात् / ततो नास्तित्वाद्युपदेशतः / संदेहादिव्युदासतः संदेहः संशयः स आदिर्यत्र विपर्यासादिके तस्य व्युदासो निराकरणं |तस्मात् / नपकारोऽनुग्रहः / कस्य स्यात् ? न कस्यापि श्रोत्राद्यन्नावादित्यर्थः॥६॥ नन्वेतघ्यवहार विलंघनकृन्मिथ्यात्वं कीदृशेषु नवतीत्याकांक्षायां श्लोकपञ्चकेनाह। येषां निश्चय एवेष्टो व्यवहारस्तु संगतः। विप्राणां म्लेबनाषेव स्वार्थमात्रोपदेशनात् // 3 // | येषामिति-येषामझातात्मादिवस्तुस्वरूपाणां / स्वार्थमात्रोपदेशनात् स्वस्यात्मनोऽर्थः स्थितिमात्रो वाऽसन्नेव वा स्थित्युत्पादलयमात्रोऽनिधेयोऽस्तीत्येवं तन्मात्रं तद्रूपं वा यमुपदेशनमनुशासनं तस्मात् / अथवा स्वाजीष्टमात्रस्वधनजोगसुखादिप्राप्तिरूपव्यवहारस्योपदेशनात् / निश्चयो नैसर्गिकचित्स्वनावमात्रो वा नूतसत्तामात्रो वा क्षणमात्र निर्धारणमेव केवलं / / इष्टः प्रमाणं कुर्वतां / तु पुनः। व्यवहार उत्पादव्ययादिरूपः पूर्वोक्तोऽवतारादिकथनरूपोवा। विप्राणां ब्राह्मणानां। म्खेवना-18 षेव 'ब्राह्मणानां यावनी भाषा प्राणैः कंगतैरपि जापणीया न नवति' इतीव अनादरणीयत्वेन।संगतस्तुब्योऽस्ति स्वानीष्टपूर्तिकरो जलमृत्तिकादिशौचरूपो यत्किञ्चिदस्ति, न पारमार्थिकः, तेषां व्यवहारविलंघनकृन्मिथ्यात्वं जवतीत्यर्थः॥६३॥ ननु निश्चयव्यवहारयोर्मध्ये कः प्रधानतमः ? यमिति ब्रूमः, तदेवाहयथा केवलमात्मानं जानानः श्रुतकेवल।। श्रुतेन निश्चयात्सर्वं श्रुतं च व्यवहारतः // 64 // BASALCHAURAHASRACK // 11 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy