________________ यथेति-हे ना यथाऽनेन प्रकारेण ध्योः प्राधान्यं ज्ञेयं / श्रुतकेवली श्रुतझाने केवलीव केवली परिपूर्णश्रुतत्वात्सकलसंशयातीतत्वाच्च / निश्चयापस्तुस्वरूपनिर्धारज्ञानात् श्रुतज्ञानसामर्थ्यात् / केवलं कर्मदेहादिसंगवर्जितमेकं शुधसत्तामयं पूर्णमिति यावत् / श्रात्मानं जीवं / जानानो वेदयन् / तथैव व्यवहारतः श्रुतेन श्रुतज्ञानात् समुद्भूतबुद्धिव्यापारेण / सर्व निःशेष / श्रुतं शास्त्रं / जानानो निष्कर्मात्मज्ञानात् निश्चयं सर्वश्रुतान्यसनात् च व्यवहारमित्येवं यं प्रमाणयतीत्यर्थः॥६५॥ केवल निश्चयो वक्तुमशक्य इत्याहनिश्चयार्थोऽत्र नो सादाक्तुं केनापि पार्यते / व्यवहारो गुणहारा तदर्थावगमनमः // 5 // निश्चयार्थ इति-अत्र मनुष्यलोके / निश्चयार्थः सहजनिसर्गो य आत्मस्वन्नावः स निश्चयार्थः / स तु साक्षात् स्फुटतया / केनापि सुनिपुणेनापि पुंसा / वक्तुं जहिपतुं न पार्यते न शक्यते, केवल निश्चयस्यावाग्गोचरत्वात् / व्यवहारः शब्दप्रयोगः / स तु गुणधारा निश्चयस्य ये गुणाः सत्त्वचेतनत्वादयस्त एव घाः मुखमुपाय इति यावत् तेन / तदर्थावगमक्ष्मः तस्य निश्चयस्य योऽर्थो जावस्तस्य योऽवगमः स्वरूपबोधस्तस्मिन् दमः समर्थो जवेत्, व्यवहार एव तशुणकथनोपायेन निश्चयस्वरूपं प्रापयतीत्यर्थः // 65 // केवलव्यवहारस्य प्राधान्येऽपि दोषमाहप्राधान्यं व्यवहारे चेत्तत्तेषां निश्चये कथम् / परार्थस्वार्थते तुल्ये शब्दज्ञानात्मनोईयोः // 66 //