SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ARRORRrsity स्वरूपप्रतिपादकं / सर्वाशपरिशुद्धं ज्ञानपालनादिरूपाणिः सर्वकोटीनिविशुद्धं। जिनशासनं जिनागमः। प्रमाणं स्वीकरयोग्यत्वेन सर्वत्र प्रमाणनूतं वर्तत इत्यर्थः॥५६॥ अर्थोऽयमपरोऽनर्थ इति निर्धारणं हृदि / श्रास्तिक्यं परमं चिहूं सम्यक्त्वस्य जगुर्जिनाः // 7 // अर्थ इति-श्रयं अहिंसाप्रतिपादको जिनोक्तसिद्धान्तस्तमुक्ताऽऽत्मादिसर्वनावो वा। अर्थों मम साध्यरूपसघस्तु वर्तते / अपरोऽस्मादन्यः सर्व दर्शनान्तरं / अनर्थोऽहितोऽनिडाविषयोऽनादेयत्वात् / इत्येवंप्रकारेण / हृदि मनसि / निर्धारणमेकाग्रतासंपादनं / सम्यक्त्वस्य सम्यग्दर्शनस्य / परमं प्रकृष्टं प्रथमं च / चिह्न हातसम्यक्त्वव्यञ्जकलक्षणं / आस्तिक्यमास्थारूपं / जिनाः सर्वविदस्तीर्थकराः / जगुरुक्तवन्तः / इत्येकमास्तिक्यनामकं लक्षणं शेयमित्यर्थः॥२७॥ लक्षणप्रस्तावादस्य शेषचतुर्लदाणोक्तिपूर्वकमुपसंहरन्नाहशमसंवेगनिर्वेदानुकंपानिः परिष्कृतम् / दधतामेतदछिन्नं सम्यक्त्वं स्थिरतां व्रजेत् // 5 // ॥इति सम्यक्त्वाधिकारः॥ शमेति-शमसंवेगनिर्वेदानुकंपालिः शमः शान्तिः क्षमा च, संवेगो मोक्षानिलाषो देवगुरुधर्मेषु प्रीतिश्च, निर्वेदः संसारौदासीन्यं वैराग्यमिति यावत्, अनुकंपा मुखिष्वप्राप्तधर्मेषु च व्यतो जावतश्च क्रमेण दया तानिः / परिष्कृतं शोजितं / एतत्प्रत्यक्ष्तयोक्तमास्तिक्यं / अचिन्नं निरन्तरमतिचारखंझनावर्जितमिति यावत् / दधतां स्वीकुर्वतां / सम्य| क्त्वं तेषां सम्यक्त्वश्रद्धानं / स्थिरतां निश्चलत्वं / ब्रजेत् प्राप्नुयात् / अत्राधिकारे यत्पूर्व अन्यशासनिनां तथा तेषु शास्त्रेषु RSGIRLS SAISIK
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy