________________ चतुर्थप्रबं. श्रध्यात्म सारः सटीकः प्रतिपदान्तराखन प्रतिपक्षः शुजकर्मणोऽशुलं अशुजस्य च शुलं तस्य तेन कृतं वान्तरालं स्वोदयेन व्यवधानं तेन / सद्यः || कालान्तरे वा विपाकः तीब्रमन्दादिनेदेन कर्मफलवेदना जवतीत्यर्थः // 4 // ननु हिंसानुविद्याधर्मव्यवहारान्मोक्षसाधनमुक्तप्रकारेण वाधक दृश्यत इत्याशंकापनोदायाहहिंसाप्युत्तरकालीनविशिष्टगुणसंक्रमात् / त्यक्ताविध्यनुबन्धत्वादहिंसैवातिनक्तितः // 55 // हिंसेति-हे धर्मार्थिन् या धर्मव्यवहारे काचिजीवविराधना दृश्यते सा स्वरूपतो हिंसापि विराधनापीत्यपेरर्थः / / एवं स्थितेऽपि / उत्तरकालीनविशिष्टगुणसंक्रमात् उत्तरकालो यो यतनापूर्वकदानविहारदेवपूजादिषु नूजलपुष्पाद्यारनानुविधायाः क्रियायाः कालात् पश्चात्कालस्तस्मिन् नाविनो ये विशिष्टाः पूर्वस्मादिशुधा वृधिमन्तो वा सम्यग्दर्शनझानचारित्रादिगुणा धर्मविशेषास्तेषां यः संक्रम नन्नवः प्राप्तिस्तस्मात् / अतिनक्तितोऽतिप्रजूता लक्तिर्देवगुरुधर्मेषु बहुमानता ततः। त्यक्ताविध्यनुबन्धात् त्यक्तः परिहृतोऽविधेरागमोक्तादन्यथाविधानस्यानुबन्धोऽनुयायिजावो जक्तेरविधिफलदहनस्वनावत्वात्तस्मा घेतोः / अहिंसैवाहिंसाफलसंपादकत्वानुशाशयत्वाच्च धर्म एवेत्यर्थः // 55 // अथ श्लोकव्येन पूर्वोक्तसमग्रार्थदर्शकस्य जिनशासनस्य सम्यक्त्वस्वरूपतामाह| इग्नंगशतोपेताऽहिंसा यत्रोपवर्यते / सर्वांशपरिशुद्धं तत् प्रमाणं जिनशासनम् // 56 // | ईगिति-यत्र यस्मिन् / ईदृग्नंगशतोपेता ईदृशः पूर्वोक्तसमग्रप्रकारवन्तो ये नंगाः प्रकारास्तेषां शतानि शतशः संख्यास्तैरुपेता समन्विता / अहिंसा जीवदया / उपवय॑ते सम्यक्संजवानुबन्धशुधादिप्रकारेण कथ्यते / तत्सम्यग्वस्तु // 10 //