________________ हिंसाऽहिंसयोः फलादिषु तारतम्यं श्लोकष्येन दर्शयतिBI एकस्यामपि हिंसायामुक्तं सुमहदन्तरम् / नाववीर्या दिवैचित्र्यादहिंसायां च तत्तथा // 53 // एकस्यामिति--एकस्यामपि एकजातिजीवविषये मृगायेकजीवविषये वा जातायामपि / हिंसायां जीवविराधनारूतपायां / जाववीर्यादिवैचित्र्यात् नावो रागषरूपाशयः कार्यसिद्धिविशेषरूपा क्रिया च, वीर्य च चेतस उत्साहस्ते आदी येषां तेषां यवैचित्र्यं हानिवृद्धिकृततारतम्यं तस्मात् / सुमहत् सुतरामतिशयेन महत् / अन्तरं फले बन्धे च लेदो नव ति / तत् अनन्तरोक्तमन्तरं / तथा तेनैव प्रकारेण / अहिंसायां चाहिंसाफलविषयेऽपि शेयं / अयं जावः-यथा कश्चिदादपप्रेम्णा जोगान् नुञ्जानः, इतरस्तु प्रेमप्राचुर्येण / तत्र हिंसा तूजयत्र समाना, पापबन्धे च महदन्तरं नवत्येव, नाव वैचित्र्यं हिंसाफलतारतम्यजनक जवति, तथैव वीर्यादिषु बोध्यमित्यर्थः // 53 // | सद्यः कालान्तरे चैतछिपाकेनापि जिन्नता / प्रतिपदान्तरालेन तथाशक्तिनियोगतः // 54 // __ सद्य इति-उक्तहेतुसमुदायात् / एतदिपाकेनापि एतयोहिंसाऽहिंसयोः फलं विपाक उपार्जितकर्मस्थितिपाकत उदयतस्तेनापि / जिन्नता विजेदताऽस्ति / कुतः 1 यतः तथाशक्तिनियोगतः तथा पूर्वोक्तप्रकारा बन्धावसरे जाववीर्यविचित्र तानुरूपा या शक्तिः कर्मणः सामर्थ्य जीवपरिणामवर्तनां वा तस्या नियोगः कर्मणो विपाकानिमुखकरणे व्यापारस्फुरणारूपा प्रेरणा तस्मात् / कस्यचिजीवस्य सद्यः अन्तर्मुहूर्तादिना शीघ्र कालान्तरे च कस्यचिवर्षान्तरे जन्मान्तरे च जवति।