________________ चतर्थप्रव. अध्यात्म सारः सटीका // 17 // ORGARRANT सधूनामिति-अप्रमत्तानां मिथ्यात्वादिसकलप्रमादवर्जितानां / साधूनां मोदसाधनसाधकानां मुनीनां / सा च हिंसा धर्मकर्तव्यं कुर्वतां कश्चित्पादविन्यासादौ जीवस्यातिसामीप्यनावात् पश्चात्पादमुर्तुमशक्यत्वेन जाता कीटादिविराधना सापि अहिंसानुबन्धिनी जीवदयानुसारिणी रक्षणे कृतप्रयत्नत्वेन मोक्षादिसुखसाधिका नवति / एवमपि कुतो ज्ञातं ? यतो यस्मात् हिंसानुबन्धविच्छेदात् हिंसानुयायितानिवारणात् / ततस्तस्मात् / गुणोत्कर्षों गुणानां ज्ञानादीनामुत्कर्षों वृद्धिप्रकर्षो मुनिगणे दृश्यते गुणप्रकर्षस्याहिंसाफलत्वादित्यर्थः॥५१॥ उक्तार्थमेव विशेषयति / या तर्हि तेषामप्यहिंसानुबन्धोऽस्त्विति मतिः स्यात्तन्निषेधयतिमुग्धानामियमझानात् सानुबन्धा न कर्हि चित् / ज्ञानोकाप्रमादाच्यामस्या यदनुबन्धनम् // 5 // मुग्धानामिति-श्यं पूर्वोदिताऽहिंसा / अज्ञानात् यथावन्मोक्षस्य वस्तुस्वरूपस्य चावेदनात् विद्यमानज्ञानविपर्यासत्वाच्च / मुग्धानां जिनवचनसुधास्वादवर्जितानां मूर्खाणां / सानुबन्धा श्रासंसारं सहचारिणी मोक्षानुयायिनी च / कर्हिचित् कदाचिदपि / न स्यात् न जवति / कुतो यद्यस्मात् / अस्या अहिंसायाः / अनुबन्धनं मोदानुयायित्वसंपादनं / जव्यानां ज्ञानोकाप्रमादान्यां ज्ञानस्य यथावस्तुवेदिस्याघादानुयायिबोधस्योको वस्तुस्वरूपावधारणेऽतिशायिता अप्रमादश्चाकर्तव्येऽकर्तव्यधीः कर्तव्ये च कर्तव्यधीः सावधानतेति यावत् तान्यामेव जवति, न त्वन्यथा, मुग्धेषु तयोरजावत्वान्न जवतीत्यर्थः // 5 //