________________ AAR-4-CA क्षदायिनी / सा तस्याहिंसापि पूर्व किञ्चित्सुखफलं दत्वा तदनन्तरं प्रनूतजन्मपुःखहेतुत्वेन हिंसानुगामिनी जवति, तर्हि हिंसायाः किमुच्यते इत्यर्थः // 4 // उक्तार्थ दृष्टान्तेन साधयतियेन स्यान्निह्नवादीनां दिविषदुर्गतिः क्रमात् / हिंसैव महती तिर्यग्नरकादिजवान्तरे // 50 // | | येनेति--ननु याऽहिंसा सा हिंसानुयायिनी कथं स्यात् ? शत्रोत्तरं / येन वक्ष्यमाणोदाहरणेन निह्नवादीनां निहुवते |जिनवचनमन्यथा जापन्ते ये ते निवास्ते श्रादयो येषां यथाबन्दप्रत्यनीकान्यदर्शनिप्रनृतीनां ते निह्नवादयस्तेषामहिंसादिवतं कुर्वतामपि / दिविषदुर्गतिः आगामिनि नवे दिवि देवलोके सीदन्ति निवसन्तीति दिविषदो देवास्तेषां तेषु वा या उर्गतिः किटिबषिकदेवत्वरूपनीचत्वप्राप्तिः स्यानवेत् , सा चाहिंसाफलं न जवति, किंतु हिंसाफलमेव / ततश्चयुत्वा क्रमात् जन्मादिपरंपराक्रमतः। तिर्यग्नरका दिलवान्तरे नूचरजलचरखेचरास्तिर्यञ्चो नरकाश्च रत्नप्रनाद्यासु सप्तसु पृथिवीषु गताः प्राणिनस्ते श्रादयो येषां ते तथाजूता ये जवाः पुनः पुनः संसारान्तर्विनिपातास्तेषां यदन्तरं मध्यं तस्मिन् / महती अतिप्रजूता / हिंसैव महाविराधनैव उत्पद्यते, तस्य मिथ्यात्वबीजारोपितपापपरिणतित्वेन स्वरूपसंपत्स्वपि महासाजिमानतापूर्वकनोगादिप्रवृत्तिकत्वात् पापपरंपरा प्रापुर्नवतीत्यर्थः // 50 // सुदृशां हिंसाप्यहिंसानुबन्धिनीति दृष्टान्तेन साधयतिसाधूनामप्रमत्तानां सा चाहिंसानुबन्धिनी / हिंसानुबन्धविच्छेदामुणोत्कर्षो यतस्ततः // 1 //