________________ चतुर्थप्रव श्रध्यात्म उक्तार्थस्यैवोपचयमाहसारः हसतामस्याश्च कस्याश्चिद्यतना जक्तिशालिनाम् / अनुबन्धो ह्यहिंसाया जिनपूजादिकर्मणि // 4 // सटीका __ सतामिति–यतनाजक्तिशालिनां यतना जीवरक्षणकृते नूपुष्पशोधनजलगालनादिरूपा नक्तिश्च जिने पूज्यबुद्धिगुणो॥१०६॥ पकारस्मरणप्रीतिबहुमानरूपा तान्यां शालिनः शोजनास्तेषां / सतां सम्यग्दृशां जिनपूजादिकर्मणि जिनपूजामुनिदानादि क्रियायां / अस्या हिंसायाः कस्याश्चित् पुष्पाग्निवायुजलादिजीवेषु जातायाः समुन्नवेऽपि / हि निश्चयेन / अहिंसायाः प्राणिदयायाः। अनुबन्धोऽहिंसानुयायिगतिप्रदः शुजकर्मबन्धो नवति, न तु हिंसानुरूपः। पीलोत्पादनदेहव्यापादनरूपहिंसाहेतुष्यं यद्यपि दृश्यते तथापि उष्टाशयरूपतृतीयहेतोरजावादहिंसानुबन्धो जवतीत्यर्थः॥४॥ उक्तार्थस्य विपक्षमाहहिंसानुबन्धिनी हिंसा मिथ्यादृष्टेस्तु उर्मतेः। अज्ञानशक्तियोगेन तस्याहिंसापि तादृशी // 4 // हिंसानुबन्धिनीति-मिथ्यादृष्टेजिनोके तत्त्वे विपरीतश्रावतः। धर्मतेर्निचितरागादिदपणैर्दषिता मतिर्यस्य स धर्मतिस्तस्य / हिंसा गृहाद्यारले जाता जीवविराधना / हिंसानुवन्धिनी हिंसाफलानुगामिनी दुर्गतिप्रदायिनीति यावत् नवति / तथा तस्य मिथ्यादृष्टेः / अज्ञानशक्तियोगेन नास्ति ज्ञानफलरूपा मोक्षप्राप्तिर्यस्माधिपरीतज्ञानात् तदशानं तस्य या शक्तिरन्यथावस्तुबोधकता तस्या योगो विद्यमानसंबन्धत्वं तेन कृत्वा / अहिंसापि करुणापि। तादृशी हिंसासदृशी श्रमो