SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ C स्मिन्नेव जिनागमे / दृश्यतेऽस्मदादिनिरवलोक्यते / तत्र नित्यानित्यदेहनिन्नाजिन्नात्मप्रतिपादनात् , न त्वेवमन्यशासने / तथाऽनुबन्धादिसंशुद्धिरनुबन्धोऽहिंसावृधिशुद्ध्योरनुयायित्नाषणगमनस्थाननिषीदनाहारविहारादिषु यतनापूर्वकं प्रवर्तनं स श्रादिर्येषु, आदिशब्दतः प्रतिज्ञाहेतुदृष्टान्तादयोऽनुबन्धशुधा ग्राह्याः। तस्य संशुद्धिः सम्यक् शोधनं सकलधर्मव्यवहारस्य हिंसामलापनयनेनोज्वलतासंपादनं सापि / वास्तवी सत्यतावती / अत्रैव जिनमते एवास्ति विद्यते, तथाजूतप्रवृत्तिदर्शनादित्यर्थः // 46 // ___ एवमहिंसासंजवानुबन्धादिशुद्धिर्जिनागमेऽस्तीति श्रुत्वा कश्चिदाह-ननु जैनश्राधा गृहारंजादौ प्रवृत्ताः सन्ति, तेषां सा कथं स्यादित्याशंकापनोदायाह-- 8 हिंसाया ज्ञानयोगेन सम्यग्दृष्टेमहात्मनः। तप्तलोहपदन्यासतुल्याया नानुबन्धनम् // 4 // | हिंसाया इति-हे विघन श्रावस्य गृहारंजादौ तथा विहारे नद्याद्युत्तरणे मुनेरपि / सम्यग्दृष्टेः सम्यक्त्ववतः। महा-17 त्मनः शुधप्रकृतिवत उत्तमपुरुषस्य / ज्ञानयोगेन स्वपरयोः समसुखदुःखतारूपं यथास्थितवस्तुस्वरूपवेदि यज्ञानं तस्य योगः संबन्धःप्राप्तिरस्तीति यावत् तेन हेतुना सर्वत्र सानुकंपत्वात् / तप्तलोहपदन्यासतुट्यायाः तप्तोऽनलसंबन्धेन संजाताग्निवर्णो यो लोहोऽयस्पात्रं तस्मिन् यः पदयोन्यासश्चरणयोः संस्थापनं तेन तुझ्या सकंपत्वेन समाना प्रवृत्तिस्तस्याः। हिंसायाःप्राणिविराधनायाः अनुबन्धनं हिंसानुयायिजुर्गतिप्रदं कर्मबन्धोनवनं / न स्यात् , तस्य करुणारसेन प्रहतत्वादुष्टाशयत्वाजावाच्चेत्यर्थः॥४॥ CCCCCRORESCLOSAROO
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy