________________ अध्यात्म-8 देशनाकरणं स श्रादिर्यस्य, श्रादिशब्दात्तत्रूचानादिग्रहणं तस्मात् कर्तुः श्रोतुश्च योरपि ।सोपक्रमस्य सहोपक्रमेण शुज-131 चतुर्थप्रबं. सारः परिणामाद्युपायेन यः साध्यो विनाश्य इति यावत्तस्य / पापस्याशुनकर्मणः। नाशात् विनाशात् / स्वाशयवृद्धितः स्वः सटीकः स्वकीय श्राशयः करुणादिरूपाध्यवसायस्तस्य या वृद्धिःप्राचुर्य ततः एनिस्त्रिनिर्हेतुतिः। तन्निवृत्तिरपि तस्य हिंसाचर णस्य प्रतिषेधोऽपि / स्फुटा प्रकटा जवति, अतोऽहिंसा घटमानैवेत्यर्थः॥४॥ // 10 // अथ श्लोकचतुष्कणाहिंसां स्तौतिअपवर्गतरो/जं मुख्याऽहिंसेयमुच्यते / सत्यादीनि व्रतान्यत्र जायन्ते पल्लवा नवाः // 45 // अपवर्गेति--इयमुक्तरूपा वक्ष्यमाणगुणा च / अहिंसा प्राणिदया। अपवर्गतरोरपगतो नष्टो वर्गो रागादिगणो यस्मासोऽपवर्गो मोक्षः स एवाक्ष्यसुखफलदस्तरुर्वृदस्तस्य / बीजमुत्पत्तिकारणमस्ति / श्रतो मुख्या सर्वप्रधाना / उच्यते उपदिश्यते / जिनादिनिरिति शेषः / तथा सत्यादीनि सत्यमसत्यनाषणपरिहारः तदादि येषां तानि / व्रतानि महाव्रतानि / अत्र मोक्षतरौ / नवा नूतनाः। पखवाः किसलयसदृशाः / जायन्ते समुन्नवन्ति तेषामहिंसाव्रतस्य परिकरजूतत्वात् / श्र-| तोऽहिंसापरिणामोन्नवे सति सत्यादिपरिणामोद्भवो जवत्येव, तरोरुजमे पत्रादिपरिकरवदित्यर्थः // 45 // सा च परमार्थतो जिनशासनेऽस्तीत्युपदिशतिअहिंसासंजवश्वेत्थं दृश्यतेऽत्रैव शासने। अनुबन्धादिसंशकिरप्यत्रैवास्ति वास्तवी // 46 // // 10 // अहिंसेति-इत्थं पूर्वोक्तप्रकारेण / वास्तवः सत्यजूतः अहिंसासंजवोऽहिंसोत्पत्तिः। एवोऽवधारणे / अत्रैव शासने