________________ AUGUSTUS हन्तुरिति-हिंसनीयस्य वध्यस्य मृगादिजन्तोः। कर्मणि पुराकृतं परप्रहारेण मृतिफलदं यत्कर्म तस्मिन् / जाग्रति स्वोदयप्राप्त्या प्रापुर्नवति सति / हन्तुईननक्रियानिष्पादयितुः / को दोषः किनामापराधो, न कोऽपि, तस्य स्वकर्मोदयतो मृतत्वात् / च पुनः / तदलावे तस्य देवदत्तादिहन्तुरनावेऽप्राप्ते वा तेनाहते सत्यपि / अन्यत्र यज्ञदत्तादौ इन्तरि / प्रसक्तिस्तन्मरणप्राप्तिः। तेन प्रकारेण मरणावश्यकत्वात्। इति इत्येवंविधं रसलंपटस्य / वचः कथनं / मुधाव्यर्थ शेयमित्यर्थःवर कुतो व्यर्थमित्याशंकापनोदायाह___हिंस्यकर्मविपाकेयं पुष्टाशयनिमित्तता / हिंसकत्वं न तेनेदं वैद्यस्य स्याडिपोरिव // 3 // हिंस्येति-श्य पूर्वोक्ता / मुष्टाशयनिमित्तता पुष्टो निर्दयत्वात्क्रूरो य आशयोऽशुलपरिणामस्तपं यन्निमित्तं निष्पत्तिहेतुस्तन्नावस्तत्ता दुष्टाशयनिमित्तता रूपा हिंसा तत्कर्तुः। हिंस्यकर्मविपाका हिंस्योऽन्यकृतशस्त्रप्रहाराष्ध्यः प्रतिजवं जवति यतस्तद्रूपं यत्कर्म पापकर्मणो बन्धः स एव विपाकः फलोदयो यस्याः सा हिंस्यकर्मविपाका तन्निमित्तजूता वर्तते / तेन क्रूराशयनिमित्ततालावेन वैद्यस्य दूषिताङ्गादिवेदकर्तुः क्वचिसोगविषयौषधदातुर्वा / इदं पूर्वोक्तं हिंस्यकर्मफलवत्त्वं / / रिपोरिव शत्रुवत् / न नवतीति // 3 // उक्तार्थस्यैव फलितार्थमाहइत्थं समुपदेशादेस्तन्निवृत्तिरपि स्फुटा। सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः // 4 // श्त्यमिति-श्त्यममुना हिंसा हिंसादिस्वरूपगतिफलादिकथनप्रकारेण / समुपदेशादेः सन् हितदो य उपदेशो धर्म-|