SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्म हादत एव सर्व युक्तिमद्भाति / तु पुनः / एकान्तपक्षपातिन्यः एकान्तः सर्वथा नित्य एवानित्य एव वा इत्येवरूपः पक्षः सारः तस्वीकारजावस्तस्मिन् पतन्ति समाविशन्ति यास्ताः। युक्तयः साधकबाधकप्रमाणोपन्यासेनार्थावधारणप्रकाराःमियो हताः सटीका परस्परं पूर्वापरसंबन्धबाधतो निरस्ता नवन्ति ।निःक्रियत्वनिदानमुक्त्वा पुनःक्रियां प्रतिपादयन्त्यो वैयर्थ्यतां गबन्तीत्यर्थः४० ननु जैनदर्शनेऽपि सर्वात्मनाशो न लवतीत्यतस्तत्रापि वास्तविकहिंसा कुतः संजवतीत्याशंकापनोदायाह॥१०४॥ पीडाकर्तृत्वतो देहव्यापत्त्या दृष्टनावतः / त्रिधा हिंसागमे प्रोक्ता न हीथमपहेतुका // 4 // पीमेति-श्रागमे जिनप्रणीतसिद्धान्ते यद्यपि सर्वथात्मनाशो नान्निहितस्तथापि / पीमाकर्तृत्वतः पीमायाः परस्य :खोत्पादनस्य कर्ता तनावस्तत्त्वं तस्मात् / तथा देहव्यापत्त्या देहः शरीरं तस्य व्यापत्तिर्विनाशकरणं तया / तथा दुष्टजावतः पुष्टः परोपघातचिन्तनरूपो नावोऽशुलाध्यवसायकरणं तस्मात् / त्रिधा त्रिप्रकारा / हिंसा जीवघातरूपा / प्रोक्ता प्रकर्षेण गतिफल विपाकदर्शनपूर्वकतयोक्ता कथिता / कथञ्चिन्नित्यानित्यस्य देहानिन्नाजिन्नस्य चोक्तार्थानां संजाव्यमानत्वात् / हि निश्चयेन / इत्थममुनोक्तप्रकारेणोद्भूता हिंसा। अपहेतुका निष्कारणा परमार्थेनाऽनुत्पन्नापि कहिपतेति यावत्। न जवति किं तु वास्तविकैवेत्यर्थः॥४१॥ एवं वास्तविकहिंसासंजवं श्रुत्वा कश्चिदाहहन्तुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि / प्रसक्तिस्तदनावे चान्यत्रापीति मुधा वचः // 45 // // 104 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy