________________ प्रोक्तार्थमेव नावयतिश्रात्मा अव्यार्थतो नित्यः पर्यायाधिनश्वरः। हिनस्ति हिंस्यते तत्तत्फलान्यप्यधिगति // 3 // आत्मेति-आत्मा जीवः / व्यार्थतो प्रवति तांस्तान् पर्यायान् गन्तीति व्यं तस्यार्थश्चैतन्यवत्त्वसत्त्वासंख्यातप्रदेशितादिना शाश्वतत्वं तस्मात् / नित्योऽविनष्टानुत्पन्नरूपतयाऽवस्थितः / तथा पर्यायार्थात् पर्यायो नरनारकादिसुधीत्वमन्दधीत्वरूपोत्पादव्ययस्वन्नावस्तद्रूपो योऽर्थस्तस्मात् / विनश्वरो नाशवान् / एवं नित्यानित्यो देहाच जिन्नाजिन्नो नानाविधपरिणामोपेतत्वादसौ हिनस्ति स्वव्यतिरिक्तवनस्पत्यादिजीवान् विनाशयति / तथा हिंस्यते केनचिद्देवदत्तादिना विनाश्यते / तथा तत्तत्फलान्यपि तेषां तेषां हिंसाऽहिंसादीनां फलान्यपि। अनुक्रमेण परविनाशोत्पत्तिस्वमरणोत्पत्तिनरक|स्वर्गादिप्राप्ति / अधिगति अत्र नवे नवान्तरे च प्राप्नोतीत्यर्थः // ३ए॥ अस्यैवोपचयमाहश्ह चानुनवः सादी व्यावृत्त्यन्वयगोचरः / एकान्तपक्षपातिन्यो युक्तयस्तु मिथो हताः // 4 // श्हेति-इहास्मिन् जिनोक्ते नित्यानित्यजिन्नानिन्न आत्मस्वरूपनिर्धारणे / व्यावृत्त्यन्वयगोचरो व्यावृत्तिरपरपर्यायोत्पादेन पूर्वपर्यायतो निवृत्तिः उत्पादव्ययरूपव्यतिरेकदर्शन मिति यावत् अन्वयश्च ध्रौव्यसत्तायाः सर्वत्र संबन्धावस्थानं तौ कौ गोचरौ ग्रहणविषयौ यस्य स तथाविधः। अनुनवः सर्वस्य स्वप्रत्यक्षवेदनाशानं / साक्षी साक्षात् दृष्टास्ति / यथा जिनागमेऽन्निहितं तथैव स्वपरयोर्बोधादितारतम्यं व्यावृत्ति प्रवृत्तिं कालान्तरे स्वकृत्यस्मृति च सर्वोऽप्यनुजवतीति स्या