SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सहक चतुर्थप्रव अध्यात्मसारः सटीका // 13 // जिनेश्वरः। जगौ उक्तवान् / क्षेत्रं विना वृतिः कस्य ? तथाहिंसां विना सत्यादीनि कस्य रक्षणाय नवन्ति ? व्यर्थत्वान्न कस्यापि / अतोऽघटनावन्ति सत्यादीनीत्यर्थः॥ 37 // त' व्यथ- अथ स्याहादपके हिंसादीनां संजवोऽस्तीत्याह|| मौनीन्छे च प्रवचने युज्यते सर्वमेव हि / नित्यानित्ये स्फुटं देहानिन्नानिन्ने तथात्मनि // 30 // | मौनीन्छ इति-मौनीन्ने मन्यन्ते यथावस्थिततया त्रिकालावस्थासु जगदिति मुनयः मतिश्रुतावधिमनःपर्यायज्ञानिनस्तेषामिन्छः सकलातिशयसमन्वितकेवलज्ञानजास्करो जिनेन्धस्तेन प्रणीतं यत् तत् तस्मिन् / प्रवचने प्रकृष्टं सकलदोपवर्जितं यथावस्थितवस्तुस्वरूपानिधायि यचनमागमस्तस्मिन् / एवोऽवधारणे / स चैवं-अस्मिन्नेव प्रवचने, न त्वन्यत्र सर्व हिंसाऽहिंसादिकं सत्यासत्यादिकं च / युज्यते युक्तियुक्तं घटते / हि यस्मात् / नित्यानित्ये नित्यश्चासावनित्यश्चेति कर्मधारयः तस्मिन् / तथा देहावरी रात् / जिन्नाजिन्ने जिन्नश्चासावजिन्नश्चेति कर्मधारयः तस्मिन् / एवं विधे आत्मनि जीवे प्रतिपादिते सति हिंसादिकं स्फुटं स्पष्टतया घटते / अत्रायं लावार्थ:-जिनागमे आत्मा पारिणामिकत्वेन कथञ्चिनित्योऽसंख्यातप्रदेशित्वेन चैतन्याकारत्वेन चावस्थितस्वरूपत्वादनुत्पन्नाविनष्टत्वाद्रव्यतो नित्यः। तथा कथञ्चिदनित्यः पर्यायाणामुत्पादव्ययापेक्ष्या विनाशस्वजावत्वात्। तथा देहात् कथञ्चिनिन्नः चैतन्यरूपपृथकसत्ताऽपेक्ष्या व्यतिरिक्तः मृतकशरीरे दृष्टविनागत्वात् / तथा कथञ्चिदजिन्नः दीरनीरवत् वहृययामिवच्च सकलशरीरव्यापित्वात्स्रक्चन्दनाङ्गनादिकंटकखगज्वरादीष्टानिष्टस्पर्शतःसातासातयोःशरीरेऽनुनयमानत्वात्। इत्येवंविधात्मनि पूर्वोक्तं सर्व घटत इत्यर्थः // 30 // अत्रायं जावार्थव्यतो नित्यः। तस्यतिरिक्त मृतक सादिक स्फुटं स्पाचावस्थितस्वरूपत्वाचनः चैतन्यरूपारव्यापित्वात रात् / जिन्नाभिन्न युक्तं घटते / हि यस्मात चैव-अस्मिन्नेव प्रवाट सकलदो-3 ASAKAS // 103 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy