SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ROSNESSPROGR पुनर्दूषणान्तरमाह| अनन्तरणोत्पादे बुलुब्धकयोस्तुला / नैवं तहिरतिः क्वापि ततः शास्त्रायसंगतिः // 36 // | अनन्तरेति-अनन्तरक्षणोत्पादे नास्त्यन्योऽन्तरालवर्ती क्षणो यस्मिन् स चासावुत्पादश्च तस्मिन् मरणोत्पादरूपक्षपावसाने उत्पत्तिसमनन्तरमेव मरणे सिधे सति / बुद्धलुब्धकयोः बुद्धः सुगतो लुब्धकश्च व्याधो धीवरो वा तयोर्षयोस्तुला मारणेऽनुकंपाउनावात् सादृश्यं जवति / कुतः! एवं प्रतिक्षणमरणे क्वापि बुघलुब्धकयोर्विषये / तरितिः तस्य क्षणविनाशस्य विरतिर्विरामो नास्ति / ततः प्रतिक्षणमरणोत्पादहेतुतः शास्त्राद्यसंगतिः शास्त्रोत्पत्तिरादिर्येषां ते, आदिपदात्तदध्ययनश्रवणधर्मकृत्यबन्धमोदादयो ग्राह्याः, तेषामसंगतिरयोग्यतासमापत्तिः स्यात् / अत एकान्तानित्यपदेऽपि हिंसोत्पत्तेरजावादहिंसादिधर्मस्याघटमानतेत्यर्थः // 36 // एकान्तनित्यानित्ययोः पक्ष्योर्हिसाद्यसंभव नक्तः, अथ सत्यादीनां तयोरघटमानत्वं दर्शयतिघटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः। एतस्या वृतिजूतानि तानि यनगवान् जगौ // 3 // 3|| घटन्त इति-अहिंसामहिंसोत्पत्तिं विनाशते / सत्यादीन्यपि सत्यं सूनृतं वचनमादि येषां तानि अपि, आदिशब्दादस्तेयब्रह्मचर्यादीनि ग्राह्याणि तानि / तत्त्वतो वास्तविकलावतः। न घटन्ते युक्तियुक्तत्वेन न दृश्यन्ते / कुतः ? यद्यस्माकारणात् / तानि सत्यादीनि / एतस्या अहिंसायाः / वृतिजूतानि अहिंसारामरक्षणाय वरंझिकावेष्टनतुल्यानि / नगवान् A ASALA अ०१८
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy