________________ पञ्चमप्रबं. अध्यात्मसारः सटीका // 15 // प्रत्येकमनिसंबध्यते ततश्च स वेदमयः समग्रशास्त्रज्ञानमयः, धर्ममयः, दान्त्याद्यात्मधर्ममवः, ब्रह्ममयो निजस्वरूपमयोऽस्तीत्यर्थः॥३॥ एवंविधाः कथं जवेयुरित्याकांक्षायामाहवैषम्यबीजमझानं निघ्नन्ति ज्ञानयोगिनः। विषयांस्ते परिज्ञाय लोकं जानन्ति तत्त्वतः॥३॥ वैषम्येति-ज्ञानयोगिन श्रात्मरतिमुनयः / वैषम्यबीजं विषमस्य जावो वैषम्यमिष्टानिष्टलेदग्राहित्वं तस्य बीजमिव बीजमुत्पत्तिकारणं / अज्ञानं न ज्ञानं विपरीतबोधस्तत् / निघ्नन्ति नितरां विनाशं नयन्ति / ते ज्ञानयोगिनः। विषयान शब्दादिकान् / परिझाय यथार्थरूपेण ज्ञात्वा / लोकं सकलचराचरवस्तुस्वरूपं / तत्त्वतः प्रियाप्रियत्वस्वन्नाववर्जितपारमार्थिकस्वरूपतः / जानन्ति विदन्ति / ततः प्रोक्तरूपा जवन्तीत्यर्थः // 3 // / इतश्चापूर्वविज्ञानाच्चिदानन्दविनोदिनः / ज्योतिष्मन्तो लवन्त्येते ज्ञान निधूतकल्मषाः // 40 // | स्तश्चेति-इतस्तत्त्वतो लोकज्ञानप्राप्तेरनन्तरं / अपूर्वविज्ञानादपूर्वमुत्तरोत्तरप्रवर्धमानं यविज्ञानं विशिष्टज्ञानमनुन्नवरूपान्तरक्रियेति यावत् तस्मात् / चिदानन्दविनोदिनःचिद्ज्ञानं तद्रूपोय श्रानन्दः प्राहादस्तस्मिन् तेन वा विनोदः क्रीमा | रमणवृत्तिाऽस्ति येषां ते / एते ज्ञानयोगिनः / ज्ञाननिधूतकल्मषाः उक्तज्ञानेन विशुचविशुचतरबोधनावेन वा निर्धूतं विक्षिप्तं कहमषं पापं यैस्ते / ज्योतिष्मन्तो ज्योतिः केवलात्मस्वरूपकर्मरजोरहितमस्ति येषां ते स्वस्वरूपजोगिनो जवन्ति जायन्त इत्यर्थः॥४०॥ 3HGREGASUSAS // 151 // योतिष्मन्तो ज्या ज्ञाननिधूतकहमपाः मानन्दः प्राहादस्तस्मिन् नाराष्टज्ञानमनुनव