________________ अस्यैव व्यञ्जकविशेष दर्शयतितेजोलेश्या विवृद्धिर्या पर्यायक्रमवृद्धितः / जाषिता जगवत्यादौ सेत्थंनूतस्य युज्यते // 41 // तेजोलेश्येति-या वक्ष्यमाणा / तेजोलेश्याविवृद्धिः तेज श्वात्मधर्मप्रकाशवती खेश्या ज्ञानकारुण्यादिरूपा परिणतिरानन्द इत्यर्थः, तस्या विवृद्धिर्विशिष्टसमृद्धिः / पर्यायक्रमवृद्धितः पर्यायश्चारित्रग्रहणादारज्य मासादिरूपसंयमकालः तस्य क्रमेण घिमासादिपरिपाट्या वृद्धिः समूहः ततः / जगवत्यादौ जगवतीप्रतिसूत्रेषु नाषिता प्रोक्ता / सा लेश्यावृद्धिः। इत्थंभूतस्यैवंविधस्य ज्ञानयोगिनः / युज्यते घटमाना दृश्यत इत्यर्थः॥१॥ अयोक्तलेश्यावत्त्वं क्रियोपदेशेन दर्शयतिविषमेऽपि समेही यः स ज्ञानी स च पंमितः। जीवन्मुक्तः स्थिरं ब्रह्म तथा चोक्तं परैरपि // 45 // विषमेऽपीति-यो ज्ञानयोगी विषमेऽपि विषमो जातिकुलरूपविनयविद्याप्रेमबुद्ध्यादिना हीनाऽधिकप्राणिगणस्तस्मिनपि / समेही समं स्वात्मादितुट्यमीदते पश्यति यः स एव प्रोक्तदृष्टिमान् पुमान् / ज्ञानी ज्ञातशेयः। स च पंमितः पांमित्यफलप्राप्तक्रियः। स जीवन्मुक्तोऽत्रैव कर्मबन्धरहितः। स्थिरं स्थैर्यवत् निश्चलात्मकं / ब्रह्म परमात्मरूपं संपद्यते / |तथा च तथैव चोक्तरूपमेव / परैः सांख्यादिजिरप्युक्तं प्रोक्तमित्यर्थः॥४॥ तदेवाहविद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च पंमिताः समदर्शिनः // 3 //