________________ सविचारं कथ्यमानविचारसहितं / सपृथक्त्वं प्रोच्यमानविजिन्नत्वयुक्तं / सवितर्कसविचारसपृथक्त्वनामक जवति / तत्र त्रिविधस्वरूपे वितर्कोऽयम्-नानानयाश्रितं नानानैगमादयो विविधा ये नया वचनमार्गास्तान् आश्रितं तत्तथाविधं तथा पूर्वगं पूर्वाण्युत्पादादीनि चतुर्दश तानि गतं प्राप्तं तदात्मकं यत्तत्पूर्वगं / श्रुतं श्रुतज्ञानं शास्त्रबोधो वितर्को झेय इत्यर्थः // 157 // सविचारसपृथक्त्वे दर्शयति| अर्थव्यञ्जनयोगानां विचारोऽन्योऽन्यसंक्रमः / पृथक्वं व्यपर्यायगुणान्तरगतिः पुनः // 157 // | / अर्कोति-अर्थव्यञ्जनयोगानां अर्थो व्यं पर्यायश्च, व्यञ्जनं तघाचकशब्दः, योगा मनोवाकायव्यापाराः, तेषाम-15 न्योऽन्यसंक्रमः अर्थादीनां परस्परेण संक्रामणं अर्थगतलयस्य व्यञ्जने शब्दे संक्रामणं, व्यञ्जनगतलयस्य च योगेषु संक्रामणं, अनया रीत्या संक्रान्तिरेवान विचारो जवति / पुनः व्यपर्यायगुणान्तरगतिः ऽव्यमेकपरमाएवादिलक्षणं तस्माद्रव्यान्तरेऽन्यपरमाणो ध्यानस्य संक्रमणं, पर्याय उत्पादरूपो वा व्ययरूपो वा ध्रौव्यरूपो वा, तस्मात्पर्यायान्तरे संक्रमणं, गुणो वर्णादिरूपो ज्ञानादिरूपो वा तस्माद्गुणान्तरे गतिर्गमनं / पृथक्त्वं निन्नत्वं जवतीत्यर्थः / एवं विधः प्रथमपादो ध्यातव्यप्रकारो बोध्य इत्यर्थः॥ 15 // अस्यैव रूपमाहत्रियोगयोगिनः साधोर्वितर्कायन्वितं ह्यदः / षञ्चलतरङ्गाब्धेः दोजानावदशानिनम् // १५ए // Re-NCCAKRAMC-CROCC