________________ पञ्चमप्रबं. अध्यात्मसारः सटीक // 17 // BUSCARICAREA त्रियोगति-हि स्फुटं / अदो बुधिस्थं / वितांद्यन्वितं पूर्वोक्तवितर्कादियुक्तं / पच्चलतरङ्गाब्धेरीषत्स्वट्पाः सूदमाश्चलाः सकंपास्तरङ्गाः कलोला यस्मिन् स चासावब्धिः समुजस्तस्य / होनाजावदशानिनं दोनः संचलनं तस्याजावो राहित्यं तद्रूपा या दशाऽवस्था तया निनं सदृशं / त्रियोगयोगिन स्त्रिविधयोगेन योगी मनोवाक्कायव्यापारवान् तस्य / साधोर्मुनेः, न तु गृहस्थस्य जवतीत्यर्थः // 15 // शुक्लस्य हितीयन्जेदमाहएकत्वेन वितर्केण विचारेण च संयुतम् / निर्वातस्थप्रदीपानं द्वितीयं त्वेकपर्ययम् // 160 // एकत्वेनेति-एकत्वेन एकमेव व्यं वा पर्यायो वा गुणो वा समालम्बनीयं यस्मिन्नित्येकस्तन्नावस्तत्त्वं तेन, निःप्रकपोपयोगत्वात् पृथक्त्वं नास्त्यत एकत्वेनेत्युक्तं / वितर्केण पूर्वोक्तरूपेण / च पुनः / विचारेण प्रोक्तलक्षणेन / संयुतं सहितं / एकपर्ययं एक एव पर्यायो विशेषधर्मो विषयत्वेन विद्यते यस्मिंस्तदेकपर्ययं / निर्वातस्थप्रदीपालं निर्वाते वायुवजिते स्थाने तिष्ठतीति निर्वातस्थः स चासौ प्रदीपश्च तेन नि सदृशं यत्तत्तथा कंपरहितं / वितीयं प्रथमानिन्नं शुक्ल-| ध्यानं जवति / एते के उद्मस्थस्य केवलोत्पत्तेः प्रागुलवत इत्यर्थः // 160 // तृतीयनेदमाहसूक्ष्म क्रियानिवृत्याख्यं तृतीयं तु जिनस्य तत् / अर्धरुझानयोगस्य रुष्योगध्यस्य च // 161 // | सूक्ष्मेति-तृतीयं त्रित्वसंख्यापूरक शुक्लध्यानं / सूक्ष्म क्रियानिवृत्त्याख्यं सूक्ष्मा तन्वी उल्लासनिःश्वासरूपा या क्रिया CARRCCECACARAM