________________ अध्यात्म सारः सटीका // 23 // दस्तेन प्रचुरस्तन्मयस्तस्मात् / स्वजावात् स्वस्वरूपात् / न चलनं अपतनपरिणामत्वं / तृतीयस्य ज्ञानगर्जस्य / वैरा- 1 तीय ग्यस्य उक्तस्वरूपस्य / श्यं श्लोकचतुष्टयोक्ता / लक्षणावली लक्ष्यन्ते गम्यन्ते हजतं वैराग्यं यैस्तानि खंदाणानि तेषां र श्रावली श्रेणिः / स्मृता कथिता / मयाऽन्यैश्चेत्यर्थः॥ ए॥ पूर्वोक्तवैराग्यत्रिके उपादेयादिविजागं दर्शयतिझानगर्नमिहादेयं योस्तु स्वोपमर्दतः। उपयोगः कदाचित्स्यान्निजाध्यात्मप्रसादतः // 7 // // इति वैराग्यदाधिकारः॥२॥ झानगर्नमिति-इह वैराग्यत्रिके / मुमुक्षुतिःझानगर्न वैराग्यतृतीयजेदं / श्रादेयं स्वीकार्य नवति / योईःखगर्नमोहगर्जयोः / तुः पुनरर्थे तस्य च व्यवहितः संबन्धः / स्वोपमर्दतः स्वस्य मुखमोहगर्जपरिणामस्य य उपमर्दो विनाशस्तेन परिणामान्तरस्योत्पादनं तस्मात् हतोः / निजाध्यात्मप्रसादतः निजाध्यात्म स्वकीयमनःपरिणतिः स्वानुनवो वा तस्य प्रसादःशुलता तस्मात् / कदाचित् कस्मिंश्चिद्रव्यक्षेत्रकालज्जावादौ ।उपयोगःइष्टकार्यकारित्वं तान्यां स्यान्नवेदित्यर्थः 70 ॥इति वैराग्यानेदाधिकारः॥ अनन्तराधिकारे वैराग्यजेदा दर्शितास्तेषु च ज्ञानगर्जमुपादेयतयोक्तमतोऽस्यैव वैविध्यं दर्शयन्नाहविषयेषु गुणेषु च द्विधा नुवि वैराग्यमिदं प्रवर्तते।अपरं प्रथमं प्रकीर्तितं परमध्यात्मबुधैर्हितीयकम् || // 53 // विषयेष्विति-जुवि पृथिव्यां / विधा दिप्रकारं / इदं पूर्वोक्तं ज्ञानगर्न / वैराग्यं विरक्तत्वं / प्रवर्तते / तत्र विषयेषु /