SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ माध्यस्थ्यं / तथा सर्वत्र सर्वस्मिन् प्राणिवर्गे / हितचिन्तनं हितस्य चिन्तनं कल्याणसुखवृधिनिस्तारप्राप्त्यादिनावनाकरणं / तथा क्रियायां संयमादिव्यापारे / नूयान् प्रचुरतरः / श्रादरो हृदि बहुमानपूर्वकोद्यमवत्त्वं / तथा लोकस्य अप्राप्तधर्मधनजनस्य / धर्मे जिनोदिते सम्यक्त्वादिरूपे / योजनमुपदेशादिना प्रापणम् // 76 // / चेष्टेति तथा परस्यात्मव्यतिरिक्तस्य सर्वस्य / वृत्तान्ते सांसारिकप्रवर्तने / मूकान्धबधिरोपमा मूकवदजपनं, अन्ध| वदविलोकनं, बधिरवदश्रवणं, तपमा / चेष्टा प्रवृत्तिः / तथा स्वगुणान्यासे स्वस्यात्मनो ये गुणा ज्ञानादयो विनयध्यानवैयावृत्तिलावनादयश्च तेषां योऽन्यासः पौनःपुन्येन कर्तव्यता तस्मिन् / उत्साह उत्कंग हर्षपूर्वकोद्यम इति यावत् / कस्य कस्मिन्निव ? :स्थस्य फुःखेन तिष्ठतीति दुःस्थो निर्धनस्तस्य / धनार्जने विणोपार्जने श्व / यथा निर्धनस्य धनार्जने उद्यमो नवति तथा वैराग्यवतः स्वगुणाच्यासे उद्यमो नवतीत्यर्थः॥ 7 // __ मदनेति-तथा मदनः कंदर्पस्तेनोत्पादितो य उन्मादो विवशत्वं तस्य यमनं हृत्कुदेरुबर्दनं कामविकारवर्जनमित्यर्थः। तथा मदसंमर्दमर्दनं मदा जातिकुलैश्वर्यतपोबलबुधिश्रीश्रुतोन्नवा दस्तेषां यः संमर्दोऽतिशयितसंकीर्णता तस्य यन्मर्दनं मूलतः संचूरणं / तथाऽसूयातन्तुविच्छेदः असूया गुणेषु वेषस्तस्या ये तन्तवः संतानपरंपरास्तेषां यो विश्वेदोsश्रवाऽसूया एव तन्तुः सूत्रं तस्य विच्छेदो विनाशो हृदयस्थलान्निर्वासनमिति यावत् / तथा समतामृतमजानं समता सर्वप्राणिषु तुट्यदृष्टिता सैवामृतं सुधा तस्मिन् मजनं निमग्नत्वं // 70 // स्वजावादिति–तथा सदा सर्वदा / चिदानन्दमयात् चिज्ज्ञानं तस्य तपो वा आनन्दः सकलपन्धवर्जितसहजाहा
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy