SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्मसार: सटीकः // 13 // असद्दी सूत्रार्थयोर्दानेऽयोग्योऽस्ती त्याह श्रसग्रहो यस्य गतो न नाशं न दीयमानं श्रुतमस्य शस्यम् / न नाम वैकल्यकलंकितस्य प्रौढा प्रदातुं घटते नृपश्रीः // 160 // असद्रह इति-यस्य पुर्बुधः असगह उक्तरूपः / नाशं अनावं / न गतो न प्राप्तः। अस्य पुराग्रहिणः। दीयमानं वितीर्यमाणं / श्रुतं शास्त्रं / शस्यं प्रशंसनीयं / न स्यात् / नामेति कोमलामंत्रणे वितर्के वा / जो जव्य वितर्कय / वैकट्यकलंकितस्य विकलस्य जावो वैकट्यं तेन कलंकित आन्ध्यबाधिर्यकातरत्वादिना दूषितस्तस्य / प्रौढा प्रधाना / नृपश्री राज्यलक्ष्मीः / प्रदातुं वितरितुं / न घटते न योग्या नवति विवेकिनां / तघदसनही शास्त्रदाने योग्यो दान लवतीत्यर्थः॥१६॥ ननु परोपकारमत्याऽसदहिन्यः प्रदत्ते श्रुते को दोषः स्यादित्याकांक्षायामाह श्रामे घटे वारि यथा धृतं सहिनाशयेत्वं च घटं च सद्यः / असद्भग्रस्तमतेस्तथैव श्रुतात्प्रदत्ताजयोर्विनाशः॥ 161 // श्राम इति-हे जग तत्र दोषोऽनेन प्रकारेण जायते / यथा वारि जलं / श्रामेऽपक्के / घटे कुंले / केनचिषक्षणाय |धृतं सत् स्थापितं सत् / सद्यः शीघं / स्वमात्मानं / च पुनः। घट कलशं / नजयं विनाशयेत् विशेषेण स्वस्याधारस्य च // 13 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy