SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ROCROCHOCOCCALCU असद्हादिति-ये केऽपि विवेकविकलाः / असदहात् उराग्रहात् / पामरसंगतिं पामरा धर्मधूर्ताः खला इति यावत् |PI तेषां संगतिः संबन्धः परिचयो वा तं / कुर्वन्ति समाचरन्ति / तेषां खलसंगिनां / बुधेषु सन्नावपमितेषु / रतिःप्रीतिः। नेति न जवति, नीचस्वजावत्वात् / किलेति दृष्टान्ते / विष्टासु पुरिषमलेषु / पुष्टाः पोषणं प्राप्ताः प्रवीणा वा। वायसाः काकाः। प्रसन्जमत्यर्थ / मिष्टान्ननिष्ठाः मिष्टं मधुरमन्नं पायसादि तस्मिन्निष्ठाः तनोगतत्पराः / नो जवन्ति नीचत्वान्न जायन्ते इत्यर्थः // 15 // असद्भही हास्यास्पदं जवतीत्याहनियोजयत्येव मतिं न युक्तौ युक्तिं मतौ यः प्रसन्नं नियुंक्ते / असरहादेव न कस्य हास्योऽजले घटारोपणमादधानः // 15 // नियोजयतीति-योऽसद्धही / एव निश्चयेन / असदहादुराग्रहात् / युक्तौ सुनिपुणन्याययुक्तशास्त्रघटितार्थे गुरुनिरुक्ता या युक्तिः सद्भूतार्थस्येयत्तावधारणरूपा तस्यां / मतिं स्वबुद्धिं / न नियोजयति प्रयत्नेन तत्र न प्रवेशयति / तथा मतौ स्वकहिपतकहपनायां / प्रसन्नमत्यर्थ / युक्तिं स्वधारणां / नियुक्त प्रेरयति / स ईदृशोऽसद्ग्रहवान् अजले मृगतृष्णायां जलग्रहणाय / घटारोपणं कुंजस्थापनं / श्रादधानः कुर्वाणः / कस्य हास्यो हसनीयो न भवति ? अपि तु सर्वस्य नवतीत्यर्थः // 15 // COLORRHOEACCESCREEOSANS R RER
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy