________________ GRUSSISSIES SAShtus नाशहेतुर्नवेत् , न कस्मैचिपकाराय / तथैव तेनैव प्रकारेण असदहग्रस्तमतेऽराग्रहेण ग्रस्ता लुप्ता मतिर्बुधिय॑स्य स तस्य प्रदत्तात्पपावितात् / श्रुताचास्त्रात् / उत्नयोः श्रुताधारयोः। विनाशः श्रुतस्य हीलनोन्मार्गोत्थापनाच्यां फलानावात् तदाधारस्य तु मुर्गतिवृधिजननमरणाच्यां विनाशः / अतोऽप्रदानमेव करुणाफलमित्यर्थः // 161 // असग्रहवान् हितोपदेशयोग्यो न जवतीत्याह असद्ग्रहग्रस्तमतेः प्रदत्ते हितोपदेशं खलु यो विमूढः / शुनीशरीरे स महोपकारी कस्तूरिकालेपनमादधाति // 16 // असग्रहेति-यः कश्चित् पात्रापात्र विचारणेऽकुशलः / असद्ग्रहग्रस्तमतेः पुराग्रहेण ग्रस्ता नदिता मतिर्बुधिय॑स्य स तस्य / हितोपदेशः सर्वहितो धर्मो वस्तुस्वरूपव्याख्यानं तन्मयो य उपदेशः प्ररूपणा तं / प्रदत्ते प्रकर्षेण यति / खलु निश्चयेन / स विमूढो विशेषेणाज्ञः। शुनीशरीरे सारमेयीतनौ / महोपकारी परमोपकारकरणधीः सन् / कस्तूरिकालेपनं कस्तूरिका मृगमदस्तेन लेपनं तहरीरे विलेपनं / आदधाति मुर्गन्धनिवृत्त्यर्थ करोतीत्यर्थः॥ 16 // उक्कार्थोपचयमाहकष्टेन लब्धं विशदागमार्थ ददाति योऽसद्ग्रहशूषिताय / स खिद्यते यत्नशतोपनीतं बीजं वपन्नूषरमिदेशे // 163 //