SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्र. अध्यात्म- कष्टेनेति-योऽदीर्घदी पुमान् / कष्टेन पठनचिन्तनोधरणगुरुशुश्रूषणादिमहापरिश्रमेण / लब्धं प्राप्तं / विशदागमार्थ सारः विशदो विमल श्रागमानां सिद्धान्तानामर्थःसजूतनावस्तं / सद्ग्रहदूषिताय पुराग्रहग्रस्तमतये।ददाति प्रयति। स यत्नसटीका 18|शतोपनीतं उद्यमशतेन प्राप्तं / बीजं शाल्यादिकणं / उपरजूमिदेशे हारमहीप्रदेशे / वपन् निक्षिपन् / खिद्यते फलानावे | पश्चात्तापं बनत इत्यर्थः॥ 163 // __ अयमसारवानेवेत्याहशृणोति शास्त्राणि गरोस्तदाज्ञां करोति नासद्ग्रहवान् कदाचित् / विवेचकत्वं मनुते त्वसारग्राही जुवि स्वस्य च चालनीवत् // 16 // शृणोतीति-असद्ग्रहवान् मुराग्रहनृत्पुमान् / कदाचित् कस्मिन्नपि काले / गुरोः सशुरुसमीपे तन्मुखाधा / शास्त्राणि सिधान्तवाक्यानि / न शृणोति साजिमानत्वान्न कर्णगोचरं करोति / तथा तदाज्ञां तस्य गुरोराज्ञां वचनानहैर्देशं / न करोति न संपादयति / तथा स्वस्य स्वकीयज्ञानस्य / विवेचकत्वं विवेचयति वस्तुस्वरूपं यथास्थाने नियोजयतीति विवेचकस्तनावस्तत्त्वं / मनुते जानाति / तु पुनः / असारग्राही न सारमसारमन्यायकुमार्गप्रवृत्तिरूपं तुपादितुट्य गृह्णातीत्यसारग्राही / चालनीवत् यथा चालनी पिष्टशोधकोपकरणं सारं पिष्टादिकं नुवि निक्षिपति, असारं तु तुषादिकं धारयति, तदयमपीत्यर्थः॥१६॥ ॥१३ए।
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy