________________ RAKARKALAKAAGAA%25 अस्मिन् सर्वे गुणा विपर्यासं यान्तीत्याहदंनाय चातुर्यमघाय शास्त्रं प्रतारणाय प्रतिज्ञापटुत्वम् / गर्वाय धीरत्वमहो गुणानामसग्रहस्थे विपरीतसृष्टिः // 165 // दलायेति-अहो महाश्चर्यं यत् असद्ग्रहस्थे न सद्ग्रहोऽसद्ग्रहस्तत्र तिष्ठति निवासं करोति यः स तस्मिन् / चातुर्य चतुरस्य कार्यकुशलस्य भावश्चातुर्य / दजाय स्वदोषावादनाद्यर्थाय / नवतीति क्रिया सर्वत्र ज्ञेया। तथा शास्त्रं ग्रन्याध्ययनं। अघाय कुमार्गादिपापप्रवृत्तये जवति / तथा प्रतिज्ञापटुत्वं प्रतिना बुधिः प्रत्युत्पन्नमतिरिति यावत् तस्याः पटुत्वं निपुपत्वं / प्रतारणाय जनानां वञ्चनाय नवति / तथा धीरत्वं स्थैर्यवत्त्वं / गर्वाय प्रौढानिमानाय नवति / अतो गुणानामुक्तरूपाणां / विपरीतसृष्टिः प्रतिकूलोत्पत्तिर्जातेत्यर्थः॥ 165 // असद्धहिणा समं मैत्री न कार्या, कृता च दुःखायेत्याह असग्रहस्थेन समं समंतात्सौहार्दभृदुःखमवैति तादृक् / उपैति यादृक्कदली कुवृक्षस्फुटत्रुटत्कंटककोटिकीर्णा // 166 // असदग्रहस्थेनेति-असद्धहस्थेन सद्भहे तिष्ठति निवसति यः स तेन / समं साधू / सौहार्दनृत् सुहृन्मित्रं तन्नावः सौहार्द तद्विलर्ति यः सः। समन्तात्सर्वत्र / तादृग् वक्तुमशक्यं / मुःख कष्टं / अवैति प्राप्नोति / कीदृक् ? याक् | *********0A9736******