________________ सव्यतिरेकहेतुत्वेनोपदिशतिअर्वाग्दशायां दोषाय वैषम्ये साम्यदर्शनम् / निरपेकमुनीनां तु रागद्वेषयाय तत् // 46 // अर्वा गिति-अर्वाग्दशायां अर्वागर्वाचीना व्यावहारिकरूपा दशा सरागावस्था तस्यां / वैषम्ये विषमस्येष्टानिष्टस्य | उच्चनीचस्य च जावो वैषम्यं तस्मिन् / साम्यदर्शनं समस्य नावः साम्यं सर्वत्र तुझ्यवृत्तित्वं तद्रूपेण दर्शनं समग्रमाणिगणस्यैक्येन दर्शनं तथैव च प्रवर्तनं / दोषाय दोषो धर्मध्वंसादिरूपानेकानर्थप्राप्तिस्तस्मै / स्याजायते / तु पुनः / निरपेक्षमुनीनां निर्गताऽपेक्षा व्यवहारनिर्वहनना येषां ते च ते मुनयश्चेति तथा तेषां ज्ञानयोगिनां / तत् प्राग्दर्शितवैपम्ये साम्यदर्शनं / रागधेषक्ष्याय रागषयोर्विनाशाय स्यादित्यर्थः // 46 // पुनर्निरपेक्षत्वं विशिनष्टिरागोषदयादेति ज्ञानी विषयशून्यताम् / विद्यते निद्यते चायं हन्यते वा न जातुचित // 47 // रागेति-ज्ञानी ज्ञानयोगी मुनिः / रागषयात् रागषयोरनावात् / विषयशून्यतां विषयाणां शब्दादीनां शून्यताजावोऽवेदनमिति यावत् तां / एति प्राप्नोति / च पुनः / अयं विषयशून्यतावान् ज्ञानयोगी। जातुचित् कदाचिदपि। सुतीक्ष्णेनापि शस्त्रादिना / न विद्यते ध्यानात्मजेदं न प्रामोति, विद्यमानेऽपि ध्यानधाराऽखमैव प्रवर्तते इत्यर्थः / तथा न जिद्यते शस्त्रेण निद्यमानोऽपि रागादिपरिणामेन परिणतिनेदं न याति।वाऽथवान हन्यते धर्मध्वंसं न गलतीत्यर्थः॥ अथाष्टनिः श्लोकैनियोगिनः स्वरूपं दर्शयति